In the 21st Year of Māṟavārmāṉ Vikrama Chōḷapāṇḍyadēva, a certain Brāhmaṇa lady of Niṉṟayil named Maṇikkuṭṭi-naṅgai of the Kuṇḍiṉa-gōtra made a gift of 25 cows for burning a lamp in the temple of Mahādēva at Nigariliśōḻa-chaturvēdimaṅgalam.
svasti śrī nmarāṉa Uṭaiyār śrīvik
kramacoḻapāṇṭiya tevaṟku yāṇṭu
tu rājarāja
muḷḷināṭṭu brahmateyam nikarilicoḻa caturve
timaṅkalattu śrīkayilāyamuṭaiya mahādevaṟku
Ibrāhmaṇi kuṇṭiṉakottirattu ni
ṉṟayil maṇikkuṭṭi na
viḷakkiṉukkum Aṭṭuvatāṉa ney Uḻakkiṉu
kku
pattañcum kaikkoṇṭu Icandrāti
Iṭaiyaṉ nārāṇaṉāñcikkuṭiyeṉ
k kiṟaippuṇai
veṭṭikkuṭic ceri cāttaṉeṉ
Digital edition of SII 14.184 (ARIE/1916-1917/B/1916/628) by