This record of the [25]th year of Māṟāvārmāṉ Vikrama-Chōḷapāṇḍya relates to the gift of 12 kāśu by Mādēvinaṅgai-śāṉi, the mother of a certain Karippurattu Nambi, a madhyastha of the village, and the agreement tendered by the Śivabrāhmaṇas of the two temples, Chōḷēndrasiṁhēśvara and Śrīkayilāsam at Nigariḻiśōḻa-chaturvēdimaṅgalam, a brahmadēya in Muḷḷi-nāḍu to burn a lamp in front of the god Dakshiṇāmūrtidēva in the Śrīkailāsa temple. Mention is made of a portion of this temple called Rājādhirājaṉ-tiruchchuṟṟālai, i. e., the circumambulatory corridor evidently named after Rājādhirāja, the successor of Rājēndra-Chōḷa I on the Chōḷa throne at this time.
śrī panmarāṉa Uṭaiyār śrī vikkiramacoḻapāṇṭiyatevaṟku yāṇṭu jarāja
ṭināṭṭu Uttamacoḻavaḷanāṭṭu muḷḷi nāṭṭu brahmadeyam nikarilicoḻaccaruppetimaṅkalattu coḻen=tiraciṅka Īśvara
ttum śrīkayilāsattum Akanāḻikai śivabrāhmaṇar Ampalavaṉakkavirāṉ paṭṭaṉum nakkaṉ caṅka
nārāyaṇaṉum karumāṇikkappaṭṭaṉum pavarakkiraṇi ceyyāṉum Uḷḷiṭṭa śivabrāhmaṇarom naṭuvi
rukkum karippuṟattu nampiyai mutukaśrīkayilāsamu
ṭaiyār koyilil rājādhirājan tiru
ṉiraṇṭukku micandrādittaval nittam Uḻakku ney śrī kayilāsattu dekṣiṇāmuttikaḷ koyilile
liyūṭ
kkaṭavārākave kuṭuppomāṇom
kavum
mātevi naṅkaic cāṉiyārkku Ikkācu koṇṭu Iviḷakkeri
ney Erippatāṉa pavākkiraṇi mātavaṟeḻuttu
paṇikka Ivvolai Eḻutiṉeṉ Isabhaikkaṇakku māl Āyiratteṇma neḻuttu
Digital edition of SII 14.190 (ARIE/1916-1917/B/1916/640) by