This inscription dated in the 10th year of Śrīvallabha is incomplete and refers to some transactions made in the 31st year of Kulōttuṅga-Chōḷadēva, ‘who took Kollam’, relating to the temples of Varaguṇa-viṇṇagar-Āḻvār, Śaṭhagōpa-viṇṇagar Āḻvār and Śrī Rāghavachakravartigaḷ.
Vijayanārāyaṇa-chaturvēdimaṅgalam is stated to be a brahmadēya in Nāṭṭāṟṟuppōkku and a certain Śaṅkaraṉ Vāsudēvaṉ of Turuttimaṅgalam is said to have been a person of note in the place (vide No. 231).
svasti śrī jayamaṭantaiyum tiruppuyaṅkaḷil Iṉitiruppa Irunilamum perumai Etta Eṇṭicaiyuṅ kuṭai siṃhāsaṉattu Ulakamuḻutuṭai yāroṭum
viṟṟiruntaruḷiya śrīvallapatevaṟku yāṇṭu brahmadeyam vicayanārāyaṇac caruppetimaṅkalattu mutalittarañ ceykiṟa turuttimaṅkalattuc caṅkaraṉ vāsudevaṉum Ivvūr sabhaiyuṅkūṭa Iruntu Uḷḷūr tevarkaḷukku Iṟaiyili viṭṭa
śrī kolottuṅka coḷatevaṟku yāṇṭu śrīcaṭakopa viṇṇakarāḷvārkku kṣaśrīvarakuṇa viṇṇakarāḷvārkku śrīrākava cakravarttikaḷukku
āta
Digital edition of SII 14.226 (ARIE/1926-1927/C/1927/21) by