Dated in the 1[1]th year of Jaṭāvarmaṉ Śrīvallabha this record registers a gift of sheep and a lamp-stand by a brāhmaṇa lady named Āṇḍamaichchāṉi, the wife of a certain Sāraṅgapāṇi-Tirunīlakaṇṭhaṉ of Rājarāja-chaturvēdimaṅgalam, a brahmadēya in Muḷḷi-nāḍu, a subdivision of Pāṇḍi-nāḍu. The same lady also made a gift of money for feeding itinerant pilgrims who came to the village (apūrvigaḷāy vandār). The lamp-stand is stated to have been cast with a figure of a woman holding a lamp.
svasti śrī jayaṭantaiyu
nilamum perumai Eyta yeṇṭicaiyum kuṭai niḻaṟṟa maṉṉavarellām vanti
ṟaiñca
ṭale Ellaiyākap pārmuḻutuṅ kayalāṇai parantu ceṅkoluṭaṉvaḷara
maṉṉiya viraciṅkātaṉattu Ulakamuḻutuṭaiyāroṭum viṟṟiruntaruḷiya māmutal
matinmarākiya tiripuvaṉa
ttikaḷ śrīvallavatevaṟku yāṇṭu
centamaṅkalattu śrīcomatai tevaṟkku nittam nivantam tirununtāviḷakku
celvatāśrībrahmatecam taṉiyūr śrīrājarājac caturveti maṅkala
ttu śrīmummuṭicoḻacceri yiraṇṭāñceri kuṟukkai cāraṅ
kaṇṭaṉ brāhmaṇi Āṇṭamaiccāṉi vaitta tirununtāviḷakkoṉṟum tarā Iṭai
nāṟpatāl taṉiccamākavum taṉṉai Aṇaiñcu niṟka vā
Erikaikku vaitta Āṭu Aimpatum Ittevar koyilile ko
mikaḷum śrīmāyeśvara
pattaṉ coṟaṉ coṟaṉ nampāṉāṉa virapattara
m kaikkoḷḷeṉṟu kāṭṭikkuṭukka nāṉ coṟaṉ nampānāṉa virapattira
ṉeṉ Ivvāṭu Aimpatum Ivvāṇṭu mutal cāvāmuvāp perāṭāka kai
koṇṭu Eṉmakkaḷ makkaḷ Aṉṉuvayamuḷḷataṉaiyum nittam Uḻakku ney Ik
koyilil civabrāhmaṇaril muṟaiceyvāṉ vacam śantirātittavaṟ celuttuvārā
ka kallil veṭṭikkoḷka veṉṟu sammati
virapattirappiccaṉeṉ śrīmāyeśvarakkaṅkā
ṇi ceyvārkaḷukkum Ittirununtā viḷakku vaibrāhmaṇi Ā
ṇṭamaiccāṉi Apūrvikaḷāy vantār Uṇṭu taṉakku tākaṅkeṭa vaitta ca
ṭṭi Aipvuḻakkāka pālcoṟum Itu
poliyūṭṭu Ikkoyilil toṇ
civabrāhmaṇarkku samaintu Aṭaivu mutalikaḷ bhāradvācaṉ pārkkaraṉ tevaka
nāṉa nittakalyāṇapaṭṭaṉum bhāradvācaṉ pārkkaraṉ cūriyatevannāṉa
virapattirapaṭṭaṉum bhāradvācaṉ civatevaṉ comaṉum kāṭaṉ ciṅkaṉ Irupat
taivaṉum Uḷḷiṭṭa civabrāhmaṇarom kaikkoṇṭa kācu Eṭṭekālu
m vaitta viḷakku tirikku kā Araiyum nāṅkaḷ toṇ
kkoṇṭu nittalum mattiyāṉa sanatimuṟai ceyvārkaḷey Ivaḷ
vaitta veṇkalam Eḻu
vaḷuka
Digital edition of SII 14.230 (ARIE/1929-1930/B/1929-1930/423) by