This record is dated in the 12th year of Jaṭāvarmaṉ Śrīvallabhadēva, and registers sale of land by the assembly of some village, whose name is lost, to the temple of god Kailāsamuḍaiya-Nāyaṉār at Śēndamaṅgalam in Āṟṟūr, a brahmadēya in Kuḍanāḍu. The assembly is stated to have met in a maṇḍapa in the temple of god Tirunārāyaṇaviṇṇagar-āḻvār at the same village. Mention is made of Śrīvallabha-vaḷanāḍu, a division of Pāṇḍi-nāḍu.
svasti śrī jayamaṭantaiyun tiruppuyaṅkaḷi liṉitiruppa Irunilamum
vaḷara maṉṉiya virasiṁhāsaṉattu Ulakamuḻutuṭaiyāroṭum viṟṟiruntaruḷiya māmutal matikkulam viḷaṅkiya komutaṟ koccaṭaiyapanmarāṉa tribhuvaṉaccakkaravattikaḷ śrīdevarkki yāṇṭu śrīpāṇṭināṭṭu śrīvallapa vaḷanāṭṭu
ceṅ sabhaiyoṅ kuṭanāṭṭu brahmadeyam Āṟṟūr centamaṅkalattu mel kovil tirunārāyaṇa viṇṇakarāḷvār koyilil tirumaṇṭapattuk kūṭṭakkuraivaṟa kūṭi Iruntu śrīpuṇṭavaṟtaṉattu n
rukku pa śrīkaiyilāsamuṭaiya mahādevarkku nāṅkaḷ cantirātittavar nidevatāṉa māka viṟṟuk kuṭutta karuñceyp pūmiyāvatu
yil ne subrahmaṇṇiyaṉ cakkarapāṇi nilam pattumāvum Itaṉ teṉtalai tiruvāykkulamu
ṭaiyāṉ sutevaṉ ṉilam Āṟumāvaraiyum Itaṉ vaṭa talai tevaṉ cakkarapāṇi paṟṟil teṟkaṭaiya Iṭṭa nila nālumāvum Āka
vil kalveṭṭi śrī
mpukku vaṭakkum mel devatāṉamā hāsabhaiyom Āṟṟūr centamaṅkalattu śrīkayilāsamuṭaiya mahādevarkku bhūmikku Emmilicainta vilaipporuḷ Ivvūr tiruvaiyotti
Stones lost in the middle.
Digital edition of SII 14.232 (ARIE/1929-1930/B/1929-1930/476) by