This record is dated in the 13th year of Jaṭāvarmaṉ Śrīvallabha and was issued from the throne called Kaliṅgattaraiyaṉ in the Aḻagiyapāṉdiyaṉ-kūḍam. From it we learn that the natal star of the king was Chittirai and that the king remitted certain taxes on Aṇḍūr alias Nāṭṭārmaṅgalam and Puṟkuḻi in favour of the temple of Aḻagiyamaṇavāḷāḻvār in the east of the Periyalōyil at Tirukkōshṭiyūr for the conduct of a nine-day festival in the month of Aippaśi, ending with the day of the king's asterism, Chittirai.
svasti śrī jeyamaṭantaiyun tiruppuyaṅkaḷi liṉitiruppa Irunila mum perumai E
n tiraikkaṭalume yellaiyākap pārmuḻutuṅ kayalāṇai parantu ceṅkoluṭaṉ vaḷara maṉṉiya virasiṁhāsa panmarāṉa tribhuvaṉacca
kravattikaḷ śrīvallabhadevaṟku yāṇṭu patiṉmuṉṟāvatu keraḷaciṅkavaḷanāṭṭu devadāṉan tirukkoṭṭiyūr peri
mum puṟkuḻiyum variyiliṭṭu vanta tiruvāykkeḻviyum Uḷvariyum tirumukamum kaṭai Īṭum kalveṭṭuvikka veṉṟu trayaṉ nakkaṉ rmmā
ssya kāṃkassarvvakratukkaḷaiyum kāśśapaṉ nārāyaṇa caṅkaranārāyaṇabhaṭṭarāyiṉa Iraṭṭai māṭamuṭaiya kāṃka
yāka Ivvūr taccācāriyaṉ tiruvaraṅkatevaṉ poṟcāttaṉāṉa tirukkoṭṭiyūrācāriyaṉaik koṇṭu kalveṭṭuvittapa
ntaruḷi Iruntu tiruvāymoḻintaruḷiṉapaṭi śrīkoyiliṟ kiḻaittirunilai rtthamākak koṇṭu Oṉpatunāḷ tiruviḻā Eḻu
ntaruḷukaikkut tiruppaṭimāṟ ṟuḷḷiṭṭu veṇṭum nimantaṅkaḷukkut tevatāṉam Iṟai miliyāka Iṟuppatāka Iṉṉāṭṭu puṟkuḻi
ttu varukiṟa Aṇṭurum patiṉmuṉṟāvatu mutal Antarāyam Uṭpaṭat tevatāṉam Iṟai yiliyāka Iṭappeṟaveṇṭumeṉṟu jaṉ namakkuc coṉṉamaiyil keraḷaciṅka vaḷanāṭṭut ti
śrī koyiliṟ kīḻaittirunilai Aḻakiyamaṇavāḷaṟkku Aippikaittiruviḻā Eḻuntaruḷukaikku nām piṟanta cittirai nāḷ
kuḻiyum Innāṭṭu nāṭṭārmaṅkalamum Ivvāḻvār tirunāmattāl kārāṇmai miyāṭcci miku �ṟaivu Uḷḷaṭaṅka vilaikoṇ
tāṉa
koṉeriṉmaikoṇṭāṉ tirukkoṭṭiyūr mulaparuṣaiyāṟku śrīkoyilk kiḻaitti rtthamākak koṇṭu Oṉpatu nāḷ Eḻuntaruḷukaikkut
ttiruppaṭimāṟṟuḷḷiṭṭu veṇṭum nimantaṅkaḷukku Iṟuppatāka Innāṭṭu puṟkuḻiyum Ivvāḻvār kaṉmikaḷ nāṭṭār pakkal kārāṇ
ṉam Iṟaiyiliyāka variyiliṭṭu namvariyilār Eḻuttiṭṭa Uḷvariyum kāliṅkarājaṉ Olaiyum pe�kkāṭṭac coṉṉom
lum cempilum veṭṭuvittukkoḷka
ttevar śrī koyilil kiḻaittiru nilaiyil Aḻakiyamaṇavāḷāḻvār Aippikai mā
sattuc cittirait tirunāḷ tiruviḻā Eḻuntaruḷukaikku tiruppaṭimāṟṟuḷḷiṭṭu veṇṭum nimantaṅkaḷukku Iṟuppatāka yāṇ
vār tirunāmattāl śrīpaṇṭārattu kācu kuṭuttu vilaikoṇṭa piramāṇappaṭi kārāṇmai miyāṭci mikutikkuṟaivuḷḷaṭaṅka Aṉu
l Antarāyam Uṭpaṭat tevatāṉam Iṟaiyili Iṭṭamaikku Ivai purajaṉ Eḻuttu
Ivai pura
ḻuttu
tiṉaikkaḷanāyām vaṭacaṣaiyār karaṇam paṇikka kāliṅkarājaṉ Aṟivittatāvatu taṅkaḷūrp periya śrī
koyilk kiḻaittiru nilaiyil Aḻakiya maṇavāḷāḻvār Aippikai māsattuc cittirait tirunāḷ tiruviḻā Eḻuntaruḷukaikku tiruppaṭimā
m Innāṭṭu nāṭṭār pakkal Ivvāḻvār śrī paṇṭārattu kācukuṭuttut tirunāmattāl vilaikoṇṭuṭaiyarāy Aṉupavittu varukiṟa Aṇ prasātañ ceytaruḷiṉa tirumukamum pura
kāliṅkarāyaṉ Eḻuttu
This record is the order issued by the king as Kōṉerīṉmaikoṇḍāṉ and it relates to the document noted above, in continuation of which it is engraved.
In continuation of the above is the following copy, which gives publicity to the fact that some lands were made tax-free by the king for the purpose mentioned therein.
Digital edition of SII 14.234 (ARIE/1923-1924/B/1923/291) by