SII 14.239: original edition by A. S. Ramanatha Ayyar No. 239. (A.R. No. 331 of 1916.) TIRUVĀLĪŚVARAM, ĀMBASAMUDRAM TALUK, TIRUNELVELI DISTRICT. ON THE SOUTH WALL OF THE CENTRAL SHRINE IN THE TIRUVĀLĪŚVARA TEMPLE. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv14p1i0239 DHARMAbase

This damaged record of the kingThe remark on p. 122 note 1 [[This inscription which belongs to a different Śrīvallabha got included here by mistake.]], will apply to this inscription also. is dated in his 17th year and registers the exemption of taxes granted on the dēvadāna village named Śivacharaṇaśēkharanallūr belonging to the temple of Tiruvālīśvaram-Uḍaiyār at Rājarāja-chaturvēdimaṅgalam, a brahmadēya in Muḷḷi-nāḍu. The order was issued by the Sēnāpatigaḷ Rājarāja-Veḷḷappa-Nāḍāḻvār and the document is signed by MAnābharaṇa-Uttaramantrin. The tograver bears the name of Parākramapāṇḍya-perundachchaṉ.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . ti yamakaḷ tirup ciṉap puli Otuṅka viṟkayal viḷaiyāṭa pārmicai ṉṉu moḻimāṟṟi nāṟticai maṉṉavar tiṟai mu ṟaiyaḷappa maṉṉiya vira caṉattu kkulam viḷakkiya komutal koccaṭaiya paṉma rāṉa Uṭaiyār śrīvallapatevarkku yāṇṭu patiṉ Eḻāvatu muḷḷināṭṭu rājajac caruppetimaṅ kalattu tiruvāli Īśvaramuṭaiyār tevatāṉam civacaraṇacekaranallūreṉṟu Iṟai Iliyāka yā ṭu patiṉeḻāvatu mutal variyiliṭṭa rājaja ca ruppetimaṅkalattu śrīsuteva vāykkā lukku vaṭakku mutaṟkaṇṇāṟṟu Ivvāykkālu kku teṟku mutaṟkaṇĀṟum IraṇṭāṅkaṇĀ ṟum munṟāṅkaṇ Āṟum nālāṅkaṇ Āṟum Aiñcāṅkaṇ Āṟum Āṟāṅkaṇ Āṟum Eḻāṅkaṇ Āṟum Eṭṭā ṅkaṇĀṟum Āka kaṇĀṟu Eṭṭiṉuk kum me lellai kiḷ karaikku ki Āṟu ṟukku meṟkku ḷ Ellai suteva kālukku ḻāṅ ṟṟu te tikku ṟu perunāṉke llaiyuḷa Aka ppaṭṭa nilam veliyum yā ṇṭu patiṉeḻā vatu mutal te varkku tevatāṉa iṟaiyili Āka va riyiliṭṭu Inni lattukkuk kāṇi riṉ Oṭṭum paṟṟuṅ ko ṇṭu Aṉupa vittu vantamai yil Aṇṭanā ṭṭu paṉai r vaḷava ṉ pallava ṉukkum l janmaka Innilattu virapāṇṭi nellum mum mutal Araikkācum ñcum Āṭṭāṇṭu toṟum pa Iṟuppāṉāka ḷḷiyiṭṭa kala m Ippaṭi vaṉṟu Olai tirumiḻalaik kūṟṟattu Umpa koṭṭaiyūruṭaiyāṉ nākaṉ perumāṉā ṉa virapāṇṭiya muventaveḷāṉ Eḻu ttiṉāṟ prasātañ ceytaruḷiṉa tiru muka m kiḷkuṇṭāṟṟu coḻa cikāmaṇi nallū śrī civacaraṇa rāṉa yum puravuvari tiṇaikkaḷattu mu kaveṭṭiyum miḻalaik kūṟṟattu naṭuvil kūṟṟu ⌈ potuvak kuṭaiyāṉ kaṭṭi cuntarattoḷa ṉāṉa cun tarapāṇṭiya muventaveḷāṉum kiraṉūr nāṭṭu tāmaraikkuṭaiyāṉ caṅkaṉ centaṉāṉa maturo tayappallavarayaṉum kāñaiyirukkai maṇa Ūruṭaiyāṉ manniripūvaṉāṉa mānāparaṇa U ttaramantiriyum kiḷkuṇṭāṟṟuc co ḻacikāmaṇi nallūruṭaiyā ṉ centaṉ paṭ ṭālakaṉāṉa A ttaramuventa veḷāṉum pura vuvari tiṇaikkaḷanā m miḻalaik kūṟṟattu vaṭapām pāṟṟu Arumoḻi tevanallūruṭai yāṉa tirukkāṉica ṅkoṇṭāṉa civapātacekara muventaveḷātu m tirukkāṉapper kūṟṟattu māṉā paraṇa nallūruṭai yāṉ viṭaṅkaḷ kūttaṉāṉa cem piyaṉ tirukkāṉa pper nāṭṭu muve ntaveḷaraṉu m tirumiḻalaik kū ṟṟattumi ppāmpā ṟṟu kāyā ṅkuṭaiyā ṉ cāttaṉ Ātittaṉ Āṉa Aḻaki ya pāṇṭi ya muventa veḷāṉum Eḻuttiṉāl E cu ticcuk ku ṭuttamai kku vanta U ḷvarippa ṭiye tiru vāli Īśva ram muṭaiya nāyakarukku k kuṭuttu k kuṭutta maikkuk kal veṭṭuka veṉṟu A tikārikaḷ me muṭṭattu ṉūr kiḻava ṉa cālaitattaṉā rāṉa Intṛsa māṉa muventave ḷār Eva rājajaccaturvedi maṅkalattu nālā tūr ramā ṉ ca ṅkaranārāya ṇaṉum vaṅki ppuṟattu tiru virāmiśvara civatevaṉ poṉmeṉi comāciyāru m kiḷinalūr c caṅkaranārāya ṇaṉ Iruṣike cavac comāciyārum koṟu ttalai śrīmātavapaṭṭaṉum Ittevarakanāḻikaiyār Irā maṉ tillaikkūttaṉum nakka ṉ toṉṟiyum tiruppatiyam viṇṇappañ ceyyum caivaci kāmaṇiyum paṉmāyeśvarakka ṇkāṇi piḷḷai Aṭiyārum teṉ vāraṇavāci rājentracoḻa vi vaṭṭatu nāṭaṉ tirukkā ṉic ticai Āyiratta ññā kaṇkāṇi Āka I tuvvūrk kūṟṟa t śrīsāḷagrāma ttu maṉpaṭṭaṉāṉa pāṇṭi cāriyaṉ yar kāṇi yāṉa civacaraṇacekaranallūrr nila m Aivveliyilum tiruviḷakkuppu ṟamāṉa śrīsudeva vāykkālukku tteṟku Āṟāṅkaṇṇāṟṟut tiruva raṅkavatikku meṟku nālāñcey yil meṟkaṭaiya nilam Arai vum Aiñcāñcey nilam Orumāvum Āṟāñcey nilam Arai māvum Āka nilam Iraṇṭumāvum muṉpu Umai Ammai vaittapaṭiye tevarkkut tiruviḷakkukku nittam Uḻakkāḻāk keṇṇai Aṭṭi Aḷakkak kaṭavaṉāka yāṇṭu Eṭṭāvatu mutal caṅkarappāṭiyāṉ koṇṭāṉāṉa māṉāparaṇa vaikunta nāṭāḻvāṉukkum Ivaṉ vaṟkattārkkum kāṇiyākak kalve ṭṭik kuṭukkaveṉṟu seṉāpatikaḷ rājarāja veḷḷappanāṭāḻvār niyokap paṭi kalveṭṭiṉamaikku tevar kaṅkāṇi Iraruṭaiyāṉa Arayaṉ coḻa pāṇṭiya vaṉ tillaikkūttaṉum nakkan toṉṟiyum panyeśvarak kaṅkāṇi ko ḻa taruñ caivacikā maṇiyum piḷḷaiyaṭi yāṉum kaṅkāṇiyākak kalveṭṭineṉ parāk kirama pāṇṭiyap peruntaccaṉeṉ Eḻuttu .

The record is damaged at the beginning.

Digital edition of SII 14.239 (ARIE/1916-1917/B/1916/331) by converted to DHARMA conventions by Emmanuel Francis.

144-146 239