This damaged record of the king17th year and registers the exemption of taxes granted on the dēvadāna village named Śivacharaṇaśēkharanallūr belonging to the temple of Tiruvālīśvaram-Uḍaiyār at Rājarāja-chaturvēdimaṅgalam, a brahmadēya in Muḷḷi-nāḍu. The order was issued by the Sēnāpatigaḷ Rājarāja-Veḷḷappa-Nāḍāḻvār and the document is signed by MAnābharaṇa-Uttaramantrin. The tograver bears the name of Parākramapāṇḍya-perundachchaṉ.
svasti śrī
ti
puli Otuṅka
viḷaiyāṭa pārmicai
moḻimāṟṟi nāṟticai maṉṉavar tiṟai mu
ṟaiyaḷa
kkulam viḷakkiya komutal koccaṭai
rāṉa Uṭaiyār śrīvallapatevar
Eḻāvatu muḷḷināṭṭu rājarājac caruppetimaṅ
kalattu tiruvāli Īśvaramuṭaiyār tevatāṉam
civacarajarāja ca
ruppetimaṅkalattu śrīvāsuteva vāykkā
lukku vaṭakku mutaṟkaṇṇāṟṟu
kku teṟku mutaṟkaṇĀṟum IraṇṭāṅkaṇĀ
ṟum munṟāṅkaṇ Āṟum nālāṅkaṇ Āṟum
Aiñcāṅkaṇ Āṟum Āṟāṅkaṇ Āṟum
ṅkaṇĀṟum Āka kaṇĀṟu Eṭṭiṉuk kum me
lellai
ṟukku meṟkku
vāsuteva
perunāṉke
llaiyuḷa Aka
ppaṭṭa nilam
veliyum yā
ṇṭu patiṉe
vatu mutal te
varkku tevatāṉa
iṟaiyili Āka va
riyiliṭṭu Inni
lattukkuk
Oṭṭum paṟṟuṅ ko
ṇṭu Aṉupa
vittu vantamai
yil Aṇṭanā
ṭṭu paṉai
ṉ pallava janmaka
Innilattu
virapāṇ
nellum
Araikkācum
Āṭṭāṇṭu toṟum pa
Iṟuppāṉāka
m Ippaṭi
Olai tirumiḻalaik kūṟṟattu U
koṭṭaiyūruṭaiyāṉ nākaṉ perumāṉā
ṉa virapāṇṭiya muventaveḷāṉ
ttiṉāṟ prasātañ ceytaruḷiṉa tiru muka
m kiḷkuṇṭāṟṟu coḻa cikāmaṇi nallū
śrī civacaraṇa
kaveṭṭiyum miḻalaik kūṟṟattu naṭuvil kūṟṟu ⌈
potuvak kuṭaiyāṉ kaṭṭi cuntarattoḷa ṉāṉa cun
tarapāṇṭiya muventaveḷāṉum kiraṉūr nāṭṭu
tāmaraikkuṭaiyāṉ caṅkaṉ centaṉāṉa maturo
tayappallavarayaṉum kāñaiyirukkai maṇa
Ūruṭaiyāṉ manniripūvaṉāṉa mānāparaṇa U
ttaramantiriyum kiḷkuṇṭāṟṟuc co
ḻacikāmaṇi
nallūruṭaiyā
ṉ centaṉ paṭ
ṭālakaṉāṉa A
veḷāṉum pura
vuvari tiṇaikkaḷanā
kūṟṟattu vaṭapām
pāṟṟu Arumoḻi
tevanallūruṭai
yāṉa tirukkāṉica
ṅkoṇṭāṉa
civapātacekara
muventaveḷātu
kūṟṟattu māṉā
paraṇa nallūruṭai
yāṉ viṭaṅkaḷ
kūttaṉāṉa cem
piyaṉ tirukkāṉa
pper nāṭṭu muve
ntaveḷaraṉu
m tirumiḻalaik kū
ṟṟattu
ppāmpā
ṟṟu kāyā
ṅkuṭaiyā
ṉ cāttaṉ
Ātittaṉ
Āṉa Aḻaki
ya pāṇṭi
ya muventa
veḷāṉum
Eḻuttiṉāl
E
cu
ticcuk ku
ṭuttamai
kku vanta U
ḷvarippa
ṭiye tiru
vāli Īśva
ram muṭaiya
nāyakarukku
k kuṭuttu
k kuṭutta
maikkuk kal
veṭṭuka
veṉṟu A
tikārikaḷ
me
muṭṭattu
ṉūr kiḻava
ṉa cālaitattaṉā
rāṉa Intṛsa
ḷār Eva rājarā
jaccaturvedi
maṅkalattu nālā
ṅkaranārāya
ṇaṉum vaṅki
ppuṟattu tiru
virāmiśvara
civatevaṉ
poṉmeṉi
comāciyāru
m kiḷinalūr
c caṅkaranārāya
ṇaṉ Iruṣike
cavac comāciyārum koṟu
ttalai śrīmātavapaṭṭaṉum
Ittevarakanāḻikaiyār Irā
maṉ tillaikkūttaṉum nakka
ṉ toṉṟiyum tiruppatiyam
viṇṇappañ ceyyum caivaci
kāmaṇiyum paṉmāyeśvarakka
ṇkāṇi piḷḷai Aṭiyārum teṉ
vāraṇavāci rājentracoḻa vi
ṉic
t śrīsāḷagrāma
ttu
yāṉa civacaraṇacekaranallūr
m Aivveliyilum tiruviḷakkuppu
ṟamāṉa śrīvāsudeva vāykkālukku
tteṟku Āṟāṅkaṇṇāṟṟut tiruva
raṅkavatikku meṟku nālāñcey
yil meṟkaṭaiya nilam Arai
vum Aiñcāñcey nilam Orumāvum
Āṟāñcey nilam
Eṭṭāvatu mutal caṅkarappāṭiyāṉ
ṭṭik kuṭukkaveṉṟu seṉāpatikaḷ rājarāja veḷḷappanāṭāḻvār niyokap paṭi kalveṭṭiṉamaikku tevar kaṅkāṇi Ira
vaṉ tillaikkūttaṉum nakkan toṉṟiyum panmāyeśvarak kaṅkāṇi
ko
yāṉum kaṅkāṇiyākak kalveṭṭineṉ parāk
kirama pāṇṭiyap peruntaccaṉeṉ Eḻuttu
The record is damaged at the beginning.
Digital edition of SII 14.239 (ARIE/1916-1917/B/1916/331) by