SII 14.241: original edition by A. S. Ramanatha Ayyar No. 241. (A.R. No. 16 of 1927.) VIJAYANĀRĀYAṆAM, NANGUNERI TALUK, TIRUNELVELI DISTRICT. ON THE SOUTH WALL OF THE CENTRAL SHRINE IN THE ĀDINĀTHAPERUMĀḶ TEMPLE. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv14p1i0241 DHARMAbase

At the time of issuing this record dated in the 17th year and relating to the temple of Varaguṇa-viṇṇagar-Aḷvār at Vijayanārāyaṇa-chaturvēdimaṅgalam, the king was staying at his camp in that place. The inscription is incomplete. Some gift for worship to god Śaṭhakōpa-viṇṇagar-Āḷvār is also referred to.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . tirumaṭantaiyum jayamaṭantaiyum tiruppuyaṅkaḷi liṉitiruppa Irunilamum perumai yeyta E ḻaṟṟa maṉṉavarrellām vantiṟaiñca marapil m tiraikkaṭalu mellaiyākap pārmuḻutuṅ kayalāṇai parantu ceṅkoluṭaṉ vaḷara maṉṉiya virasiṁhāsanattu Ulakamuḻutuṭaiyāroṭum viṟṟiruntaruḷiya māmutal matikkulam viḷakkiya komutaṟ koccaṭaiyapaṉmarāṉa tiri śrīvallabhadevaṟku yāṇṭu 10 7vatu nāṭ ccaturvveti maṅkalattu Eḻuntaruḷi Irunta koyiliṟ Uḷḷālaip paḷḷiyaṟaik kūṭattuppa kkaṭṭilil Eḻuntaruḷiyiruntu Ivvūr varakuṇaviṇṇakarāḷvār koyilil śrīvayiṣṇavarum śrīcaṭakopa viṇṇakarāḷvār koyilil śrīvayiṣṇavaruñ ceyyat tiruvā tu kār muta lantarāyam Uṭpaṭa tevatāṉa Iṟaiyiliyāka viṭṭa nilattukkup puravu variyā reḻuttiṭṭa Uḷvari taraccoṉṉom Uḷvarippaṭiyāl Uḷḷa nilaṅ kaikkoṇṭu kalliluñ cempilum veṭṭivittu tiruppaṭimāṟṟu Uḷḷiṭṭu veṇṭum nimanta kiya pāṇṭiya brahmamārāyaṉ Eḻuttiṉālum veḷiyāṟṟuṭaiyā reḻut tiṉālum Antarāyam Uṭpaṭṭa tevatāṉa Iṟaiyili viṭṭa ni tukku Uḷvarippaṭi yāṇṭu 10 7vatu vicaiyanārāyaṇac caturvvetimaṅkalattu tirumeṟkoyil śrīvaraku ṭu nimantaṅkaḷukku Iṟuppatāka Ivvūril Ivvāṉvār paṅkeḻutiyuma tāṉa ṅ koṇṭum kārāṇmai Uṭaiyār Aṉupavittu varukiṟa talaittara ����� Em 2n tara ����� Em 3n tara ����� Em 3n tara ����� Em Āka ���� tiṟappi 1 3/4 1/20 m Āka Iṟaiyili 2 3/4 Iraṇṭemukkālum Ivvūr naṭuviṟ tiru muṟṟam śrī caṭakopa viṇṇakarāḷvāṟku tiruppaṭimāṟṟuḷḷiṭṭu veṇṭu nimantaṅkaḷukku Iṟuppatāka Ivvāḷvār kārāṇmaiyuṭaiyarāy Aṉupavittu va �m 4 taram �m Āka Iṟaiyili viṭṭa va �� ma � Eṭṭumāka kāṇiyum mukkāle Araikkālum yāṇṭu 10 7vatu kār mutal Antarāyam Uṭpaṭṭa tevatāṉa Iṟaiyili Iṭṭamaikku puravuvaritiṇaikka

puravuvaritiṇaikka. One line of the record is lost.

Digital edition of SII 14.241 (ARIE/1926-1927/C/1927/16) by converted to DHARMA conventions by Emmanuel Francis.

147-148 241