SII 14.245: original edition by A. S. Ramanatha Ayyar No. 245. (A.R. No. 100 of 1905.) AMBASAMUDRAM, AMBASAMUDRAM TALUK, TIRUNELVELI DISTRICT. ON THE NORTH WALL OF THE ERICHCHĀVUḌAIYĀR SHRINE. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv14p1i0245 DHARMAbase

This inscription is dated in the 20th year of Jaṭāvarmaṉ Śrīvallabha and registers a gift of land for the expenses of the temple of god Tiruppōttuḍaiya-Mahādēvar at Rājarāja-chaturvēdimaṅgalam a brahmadēya in Muḷḷi-nāḍu. The previous tenants of this land were removed and it was renamed as Nālāyira-viḷāgam and made taxfree from the day Jupiter enters Kumbha.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . tirumaṭantaaiyuñ jayamaṭantaaiyu n=tiruppuyaṅka vil Iṉitiruppa Irunilamum perumai E yta Eṉṭicaiyuṅ kuṭai niḻaṟṟa maṉṉa varellām vantiṟaiñca marapile va ru maṇimuṭi cūṭi teṉkumariyum vaṭa kaṅkaiyun tiraikkaṭale Ellaiyākap pār muḻutuṅ kayalāṇai parantu ceṅkoluṭaṉ vaḷara maṉṉiya virasiṁhāsaṉattu Ulakamuḻutuṭai yāroṭum viṟṟiruntaruḷiya māmutal matikkulam vi ḷakkiya komutal koccaṭaiyapaṉmarāṉa tribhuva ṉac cakkaravattikaḷ śrīvallavadevarkku yāṇṭu 2 10 Āvatu muḷḷināṭṭu brahmadeyam śrījajaccarup petimaṅkalattu tiruppottuṭaiya mahāde vaṟkku tiruppaṭimāṟṟuḷḷiṭṭu veṇṭum nimanta kaḷukku Iṟuppatāka kumpaviyāḻamutal tevatāṉa I ṟaiIli Iṭṭu Ivvūr nirnilattu Idevar koyili ṉ Uḷpakkamum vaṭapakkamum melpakkamum Aṭaiya muṉuṭaiyārum paḻampaṭiyārum brahmajeyamāka varukiṟapaṭiyun tavirntu Idevaṟku kārāṇmai mīyyāci U ṭpaṭa nālāyira viḷāka meṉṉum piyarāl veṟu piṟinta nilam I� Araiye Iraṇṭu māviṉāl taraye ttakaṅ kāṇāmaiyil puravu nilattopāti māṭai 2 10 kku māṭai I rupate mukkālum kumpaviyāḻa mutal Iṟaiyili Iṭṭamai . Ivai pu ravari tiṇai kkaḷattu mukave ṭṭi miḻalaik kū ṟṟamāṉa ke yaviṉota va ḷanāṭṭu kiḷ kūṟṟattu ve ḷḷūruṭaiyā ṉ veṇkāṭaṉ Āṉa pākkaran Eḻuttu . Ivai pu ravaritiṇaikka ḷanāyakam mut tūṟṟu kūṟṟu māya lūruṭaiyāṉ tiruvaṉanticaṉ pe tiruvariyāṉ E ḻuttu . I⌈ vai śrīvalla va Uttarama ntiri Eḻuttu . Ivai vaṭa vallattiru kkai Iḷā ṅkuṭaiyā ṉ tiruvaṇai mel niṉṟā cirāmateva ṉāṉa Aḻakiya pāṇṭiya mu venta veḷā ṉ Eḻuttu . I vai puravari tiṇaikkaḷa nāyaka m miḻalai kkūṟṟattu ceyyāṉa māṉa parāk lūr poṉ paṟṟiyuṭai yāṉ Araiyaṉ E ḻuttu . Ivai puravari tiṇaik kaḷanāyakam ⌈ coḻamaṇṭala ttu vijajava ḷanāṭṭu tevū r nāṭṭu kāvaṉūr kkāvaṉūr kiḻa vaṉ tiruvoṟṟiyūr terpo liya niṉṟāṉ Eḻuttu . tuvvūr kkūṟṟattu kāṭaṅkuṭaiyāṉ ⌈ veḷāṉ Ātittatevaṉ Eḻuttu Ivai puravari tiṇaikkaḷanāyakam mukaveṭṭi kiḷ kuṇṭāṟṟu cera nallūruṭaiyāṉ veḷāṉ viḻuñattaraiyaṉ Eḻuttu . Ivai puravuvaritiṇaikkaḷanāyakam tiruvaḻuti vaḷanāṭṭu kaṟkuṟicci Uṭaiyāṉ ve ḷāṉ Eḻuttu . Ivai kuṭṭu Āṟṟūr periyāṉ viccātira muventaveḷāṉ Eḻuttu .

Digital edition of SII 14.245 (ARIE/1904-1905/B/1905/100) by converted to DHARMA conventions by Emmanuel Francis.

150-151 245