This record which begins with the usual historical introduction is dated in the 19th year and 500th day of Jaṭāvarmaṉ Śrīvallabha, and was issued while he was seated on the throne called Kaliṅgattaraiyaṉ in his palace at Madurai in the subdivision Māḍakkuḷakkīḻ. On the representation of Sundara-Pāṇḍya, who is described as ‘nam-piḷḷai’, the lands in the village of Kaṭṭāṇimaṅgalam belonging to the temple of god Māṉavīra-viṇṇagar-Āḻvār in Māṉavīra-vaḷanāḍu were transferred as tax-free dēvadāna for the expenses of worship, etc., in the temple of Vīrapāṇḍyēśvaram-Uḍaiyār of the village.
The second part of the record is the uḷvari relating to the same transaction.
svasti śrī jayamaṭantaiyum tiruppuyaṅkaḷi liṉitiruppa Iruṉilamum perumaiyeyta Eṇṭicaiyuṅ kuṭai niḻaṟṟa maṉṉava rellām vantiṟaiñca marapil vanta maṇimuṭi cūṭit teṉkumariyum vaṭakaṅkaiyun tiraik kaṭale Ellaiyākap pār muḻutuṅ kayalāṇai parantu ceṅkoluṭaṉ vaḷara maṉṉiya virasiṁhāsaṉattu Ulakamuḻutuṭaiyāroṭum viṟṟiruntaruḷi māmu
tal matikkulam viḷaṅkiya komutal koccaṭaiyapa nmarāṉa
Ivai Antarāyamuṭpaṭa tevatāṉa Iṟaiyili Iṭṭappaṭik kuḷvari śvaramuṭaiyāṟkku tiruppaṭimāṟ ṟuḷḷiṭṭu veṇṭum nimantaṅkaḷukku Iṟuppatāka māṉavira vaḷaṉāṭṭu vayirakamāṉa māṉaviraṉallū
tevatāṉa Iṟaiyili Iṭṭa Amitakuṇa vaḷaṉāṭṭu kaṭṭāṇimaṅkalam pattoṉpatāvatiṉ Etirāmāṇṭu mutal Antarāya muṭpaṭa tevatāṉa Iṟaiyili Iṭṭamaikku Ivai puravari ta
Ivai puravaritiṉaikkaḷattu nāyakam mukaveṭṭi kuḷattūruṭaiyāṉ Eḻuttu jaṉ Eḻuttu jayapāṇṭiyap jaṉ Eḻuttu
Digital edition of SII 14.250 (ARIE/1929-1930/B/1929-1930/371) by