This record of Śrīvallabha dated in the year opposite to the 22nd year of his reign contains the date 22nd year and [5]40th day at the end. The king while seated on the throne named Kaliṅgattaraiyaṉ in his palace at Madurai issued this order to the mūlaparishad of Tiruttaṅgāl to the effect that this village which had originally been a dēvadāna-brahmadēya of Karunilakkuḍi-nāḍu and had subsequently been made taxpaying was to be restored to its original classification from the 23rd year of the king's reign. The income accruing from the taxes was to be utilised for the expenses in the temple of god Paramasvāmin who was pleased to be stationed on the Tirumalai at the place. The order is signed by Araiyaṉ Śōmaṉ alias Mīṉavadaraiyaṉ of Koḻuvaṉūr in the eastern portion of the Miḻalai-kūṟṟam.
dvarddhakṣetraṃkūpamekaṃdvijasya dvarddhaprasthaM vrīhinityaṃkarañca
taṃkālaśaila śikharālaya mādhavāya prāgādi yāmyavaruṇāśraya dikṣu sīmā
svasti śrī
maiyeyti Eṇṭicaiyuṅ kuṭainiḻaṟṟa maṉṉavarellām vantiṟaiñca marapile varu ma
ṇimuṭi cūṭit teṉkumariyum vaṭakaṅkaiyun tiraikkaṭale yellaiyākap pārmuḻutuṅ kayalāṇai parantu ceṅkoluṭa
ṉ vaḷara maṉṉiya virasiṁhāsaṉat tulakamuḻutuṭaiyāroṭum viṟṟiruntaruḷiya māmutal matikkulam viḷakkiya ko
mutaṟa koccaṭaiyavaṉmarāṉa tribhuvaṉaccakravattikaḷ śrīvallabhadevaṟku yāṇṭu
rotaya vaḷanāṭṭu māṭakkuḷakkiḻ maturaik koyiṟ kaṭṭaṇattup paḷḷiyaṟaiyiṟ kaliṅkat tarayaṉ paḷḷippiṭat
tileḻuntaruḷiyiruntu tiruvāymoḻintaruḷiṉapaṭi tribhuvaṉaccakravatti konerilmai koṇṭāṉ karunilakkuṭi nara
ṭṭut tevatāṉa brahmadeyan tiruttaṅkāl mulaparuṣaiyāṟkut taṅkaḷur tirumalaimel niṉṟaruḷiṉa paramasvāmikaḷu
kku muṉpu tevatāṉa brahmadeyamāy vantu piṉpu tiṟappile yiṟuttu varukaiyil yāṇṭu
mutal taṅkaḷūr nāṉkellaikkuḷḷu Iṟukkuṅ kācu kaṭamaiyu neṟkaṭamaiyu mittirumalai mel niṉṟaruḷiṉa paramasvāmikaḷu
kkut tiruppaṭimāṟṟuḷḷiṭṭu veṇṭu nivantaṅkaḷ cella Ikkoyilil śrīvaiṣṇavar vaca mum śrīpaṇṭārikaḷ vacamu mi
ṟuttu veṇṭum palapaṭi nivantaṅkaḷ cellappaṇṇi Ippaṭi candrādittyavaṟ celva tākak kalliluñ cempilum ve
ṭṭikkoḷka
ṇṭu prasādañ ceytaruḷuttu
Digital edition of SII 14.257 (ARIE/1922-1923/B/1922/555) by