SII 19.331: original edition by G.V. Srinivasa Rao, Dines Chandra Sircar and G.S. Gai No. 331. (A.R. No. 157 of 1929.) GOVINDAPUTTUR, UDAIYARPALAYAM TALUK, TRICHINOPOLY DISTRICT. ON THE NORTH WALL OF THE CENTRAL SHRINE, GAṄGĀJAṬĀDHARA TEMPLE. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv19p0i0331 DHARMAbase

This registers an agreement given by the Śivabrāhmaṇas headed by Kāśyapaṉ Kuṉṟaṉ Śiṅga-Bhaṭṭaṉ and Bhāradvāji Koṟṟaṉ Tiruvaraṅga-Bhaṭṭaṉ of Periya Śrī-Vānavanmādēvi-chaturvēdimaṅgalam to Araiyaṉ Śaṅkaranārāyaṇaṉ alias Śōḻa-Muttaraiyar, that they would regularly conduct all the specified worship and offerings in the temple of Kailāsattu-Āḷvār constructed by him in the village, for the endowment of land made by him under the Vaḍaguḍi tank. The services comprised daily worship, special bath, offering and worship on the two Ayana-Saṅkrānti and two Vishu days, and also on the day of Viśākhā in Vaigāśi month, and the maintenance of a perpetual lamp. They bound themselves to be supervised by the Māhēśvara-Nāṟpatteṇṇāyiravar and to pay fines in case of default to the vāriya-perumakkaḷ of the assembly.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . kopparakecaripanmakku yāṇṭu 10 3Āvatu va ṭakarai brahmateyam periyavāṉavaṉmahādeviścauurvedi maṅkalattu śivabrāhmaṇar kāśyapaṉ kuṉṟaṉ ciṅkapa ṭṭaṉum bhāradvāci koṟṟaṉ tiruvaraṅkapaṭṭaṉum Uḷḷiṭṭo m Araiyaṉ caṅkaranārāyaṇaṉāṉa coḻamuttaraiyark kku Oṭṭik kaittiṭṭu Iṭukkuṭutta paricāvatu Ivvūr Ivar Eṭuppitta śrīkayilā yattu Āḷvaārkku vaṭakuṭi Erikkiḻ nilattil nivantam ceytapaṭiyil nāṅka nilam koṇṭu candrādityavaṟ celvomāka nivantamtam tiruccenṉaṭaippuṟamum neyyamutum kaṟiyamutum tayiramutum Aṭaikkāyamutum Ayaṉacaṅkirānti Iraṇṭu kkum viṣu Iraṇṭukkum vaiykāci vicākamum snapanamāṭiAruḷi peruntiruAmutu cey yavum tiruppukaiyum tiruccantaṇamum tiruviḷakku Eṇṇai nicatam nāḻikkum It taṉaikkum vaiytta nilaṅ koṇṭu panmāheśvara nāṟpatteṇṇāyiravar kaṇkāṇiyākac cey vitākavu m tiruAmutu Oru nāḷ muṭṭil kalanel taṇṭappaṭuvatākavum maṟṟum nivan=tam muṭṭil pa ṭiIraṭṭi ceyvitākavum Ittaṉaiyum tiṟampil vāriyapperumakkaḷukku Irukaḻañcu poṉ maṉṟuvatākavum Ipparicu Oṭṭik kaittiṭṭu kuṭuttom coḻamuttaraiyarkku kuṉṟaṉ ciṅkapaṭṭaṉum koṟṟaṉ tiruvaraṅkaṉum Uḷḷiṭṭom maṟṟum Ikkoyilli paṇiceytu munpu niṉṟome Ippa ṇi ceyyyā viṭil Ittaṇṭappaṭuvatāka Iṭṭu kuṭuttom Ivvaṉaivo m Ivarkaḷ veṇṭa Eḻutiṉe kāvirit tenkarai Aḷanāṭṭu variñciyūr brahmate yattu kāśyapaśrīkaṇṭan tā motirapaṭṭaneṉ Ivai yeṉ Eḻuttu Ippaṭi yoṭṭi Ip paṇi ceyvatāka Iṭṭukkuṭutto m bhāradvāci koṟṟaṉ tiruvaraṅkkaṉum śyapaṉ kuṉṟaṉ ciṅkapaṭṭaṉum Uḷḷiṭṭa Ivvaṉaivom Ivarkaḷ kaaimmāṭṭāṅkiṉāl Eḻutiṉāṉum Iṭṭukkuṭutteṉ kuṉṟaṉ ciṅ kapaṭṭaṉeṉ Ivai yeṉ ṉeḻu ttu Ivai panmāheśvararakṣai ..

Digital edition of SII 19.331 by converted to DHARMA conventions by Emmanuel Francis.

167-168 331