SII 19.357: original edition by G.V. Srinivasa Rao, Dines Chandra Sircar and G.S. Gai No. 357. (A.R. No. 164 of 1929.) GŌVINDAPUTTŪR, UDAIYARPALAYAM TALUK, TIRUCHIRAPPALLI DISTRICT. ON THE NORTH AND WEST WALLS OF THE CENTRAL SHRINE, GAṄGĀJAṬĀDHARA TEMPLE. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv19p0i0357 DHARMAbase

This is a bilingual record in Sanskrit and Tamil, stating that Ambalavaṉ Paḻuvūr-Nakkaṉ of Kavuḷālam (Kolar) who was a nobleman of the king's council and who had obtained the title Vikramaśōḻa-Mahārājaṉ after the surname of his over-lord, built the temple of Vijayamaṅgalattu-Mahādēva with stone at Periya-Śrīvānavaṉmahādēvi-chaturvēdimaṅgalam a brahmadēya on the nothern bank of the river and made an endowment of the village Neḍuvāyil with its surrounding hamlets for offerings, worship and all other requirements of the temple after purchasing it tax-free from the assembly of the village. In the Sanskrit portion with which the inscription begins, the donor is said to have been a member of the fourth caste and a personification of all the good qualities, with whose valour the king was greatly pleased and conferred on him the title ‘Vikrama-Chōḷa-Mahārāja’. The inscription has been assigned to king Uttama-Chōḷa M.E.R. for 1929 (Part II, para 29).

The inscription from line 42 to 83 which is in continuation of the above is in smaller and also ornate style of writing and is faulty throughout. It purports to register an order issued in the 7th year of Rājarājadēva by the same donor (who is here called Rājarāja-Pallavaraiyaṉ) while he was camping at Śrī Vijayamaṅgalam, fixing in elaborate detail all the requirements in terms of paddy, for feeding 30 Śivayōgins and 20 Brāhmaṇas daily in the temple and for the maintenance of the several members of the temple staffs, which were to be met from the annual produce of the land granted.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

... svasti śrī ....

kuvalālasamudbhavaḥ sukirnti paḻuvūrnakkaIi pratitanāmā muravairiva rira baḥ jātavarṇṇapravaro saṃśakaraḥ samāvirāsiT .... yamartthina styāyamupāttavigrahaM biṣaTjanāḥ groā hyaguṇaṁ śarīriṇāM Anaṃgamaṃ gānvayinaM mṛgekṣaṇā vidanti dharmaṁ satanuM pipaścitaḥ .... soyaṁ svavikramāpta khalārṇṇavāMbarākaragrahādvīryaṁ toṣitādvikramacoḷa nṛpālla bthavikramacoḷa mahārājābhidhosya rājñaścaturdaśe varṣe mahā ti śrīvānavan· mahādevyagrahāre śrīvijayamaṃgale vasataḥ śa Mbhormandiraṁ śilāmayaM pidhāyāsyaiva grāmasya svabhūtāM ne ṭuvāyil· nāma grāmaṭīkā mmahāparṣadaḥ kvitrā svavittadānā daka rāñca kṛtvā tasyaiva śaMbho rāśaśaśaṃkasthite rarcanoTsavādyarttha prādāT .....

kopparakesaripanmarkku yāṇṭu 10 4Āvatu Uṭaiy ār peruṉtiṟattu kuvaḷālamuṭaiyāṉ Ampalavan paḻuvūr nakkaṉāṉa vikramaśoḻamahārājaneṉ vaṭakarai brahmadeya m periya śrī vānavaṉmahādevicaturvedimaṅkalattu śrīvijayamaṅkalat tu mahādevar śrīvimāṉam kallāl Eḻuṉtaruḷuvittu Idevarkkut ti ruvamirtuk=kum tiruviḷak=kuk=kum śrībalik=kum tirumeypūccuk=kum tiruppūkaik kum tirunaṉtavāṉappuṟattuk=kum tiruviḻāvuk=kum snapaṉaṅkaḷuk=kum maṟṟum Idevark=ku veṇṭum Ārātiṉaikaḷ Eppeṟpaṭṭaṉa Avaiccuk=kum Ut=tamāgraM māka ṉāṉ kuṭutta Ūrāvatu Ipperiya śrīvānavaṉmahādevicaturvedima ṅkalattu vaṭapiṭākai neṭuvāyilum Itu ppacam Ūr tāmaraiṉal lūrum tiruccenivalamum makulakku ṟucciyum Uḷppaṭa Inevāyil vaḷai yilc cuṟṟumuṟṟum Ivūr nirnilamum puṉ ceyum meṉceyum menokkina maramum kiḻ ṉokkina kiṇaṟum kuḷamum koṭṭakamum puṟṟum teṟṟiyum ma ṟṟum Uṭumpoṭi Āmai taviḻṉtatu Eppeṟppaṭṭa tum Ivūr Ilaik=kulamum taṟippuṭavaiyum kaṇ ṇālak ṇamu mikāṟppāṭṭamum Ulaiyum Ulaippāṭṭamum Uḷpaṭa Ivūr vaḷaiyilccuṟṟumuṟṟum Ipperiyaśrīvānavaṉ mahādeviccaturvedimaṅkalattu peruṅkuṟip perumakkaḷpakkal vilai koṇṭu Uṭaiyeṉṉāy Immahāsabhaiyārkke Eḻuṉūṟu kācu kuṭu ttu IṟaiIḻicci Ipparicu IṟaiIliyāka ṉān UṭaiEnṉāy Iruṉ ta I neṭuvāyil muṟṟum I śrīvijayamaṅkalattu mahādevarkku mu ṉkaṭṭappaṭṭa Eppeṟppaṭṭa tiruvārātiṉaikaḷukkum bhogamākak kuṭutte ṉ kuvaḷālamuṭaiyān Ampalavaṉ paḻuvūrnakkaṉāṉa vikraśoḻamahā rājaneṉ Ivai panmahāEśvararakṣai Aṟam maṟavarkka Aṟam mallatu tuṇaiyillai Ivare colla Eḻutinne Ivūr maddhyasthan ninṟān Ārāamutāna vānavamātevip peruṅkā viti Ivai Enneḻuttu ..... I neṭuvāyilum neṭuvāyil cuṟṟiṉa piṭākai kaḷum mittevarkku Iṟukkakaṭava Iṟai I śrīkoyiṟkāl Ūrkkāl paḻuvūr nakkaṉṉāl tirumuṟṟattu Aḷakkakaṭavanellu vālli nel kaṟa ṟcettal nikki kūṭṭal vetam pāta ṉa Aṭṭakaṭava nellu Āyirakkalammu tuḷaikaḻaiñcu ṉatta poṉ kācu niṟaikkallāl poṉ nūṟṟukkaḻaiñcum taṟippuṭavai Oṉṟu kālp poṉ peṟuvaṉa puṭavai paṉniraṇṭum neyi Eṇṇai mukkalam kollar Ulaippāṭṭam Oru � Āyarppalam neṭuvāyil te Ittu k=ku nibendam ceyitapaṭi civayogi brāhmaṇar muppatiṉmarum brāhmaṇar Irupatiṉmarum Āka Aimpatiṉmaṟkku Oruvaṉukku nica tam Arici Iru nāḻiyāka Iru nāḻikku nellu Ainnāḻiyāka Aimppattiṉmaṟku nittam nellu Irukalaṉe Eḻukuṟuṇi Iru nāḻi yum ney muṉṉāḻi Āḻākkukku ney nāḻikku nellu tūṇiyāka Immuṉṉāḻi Āḻākkukku nittam kalaṉe ṉāḻiyum karik=ku nellu tūṇi puḷiṅkaṟik=ku moruk=ku nelluk kuṟuṇiyum Aṭṭiyuṇṇa morukku nellu patakkum Uppa nāḻikku nellu Uḻakkāka Uppu Aiynāḻikku nellu AṟunāḻiUḻakkum veṟṟillaippaṟṟu Oṉṟiṉukku nel lu Irunāḻiyāka veṟṟillaippaṟṟu muṉṟiṉukku nellu Aṟunāḻiyum veṟuṅkāy nāḻi nel lukku pattāka veṟuṅkāy nūṟukku nel lu patiṉnāḻiyum Āka nicatam nellu nāṟkalaṉe nāṟkalaṉe Aiykuṟuṇi nāṉāḻi Uḻakkāka Orāṭṭaināḷaikku nellu Āyirattaṟunūṟṟu Ai kalaṉe Irutūṇimukkuṟuṇi Irunāḻim viṟakiṭuvāṉ ṉoruvaṉukku nicatam nelluk kuṟuṇiyum Aṭuvāṉ ṉoruvaṉukku nicatam nelluk kuṟuṇi yum Āka nicatam nellu patakkāka Orāṭṭai nāḷaikku nellu Aṟupatiṉkalamum Ivviruvaṟkum puṭavaimutal Oruvaṉukku Oru kācukku nellu patiṉkalammāka Iruvaṟkkum kāciraṇṭiṉāl nellu Irupatiṉkalamum civayogi brāhmaṇaṟ muppatiṉmarum braāhmaṇaṟ Irupatiṉmaru m Āka Aimpatiṉvaṟku caṉivāram Eṇṇai nāḻi Uriyum Ayaṉavāram Eṇṇai nāḻi Uriyum Eṇṇai nāḻikku nellu tūṇiyāka Orāṭṭaināḷaikku Eṇṇai kalaṉe Irutūṇi Iru nāḻikku nellu Aiympattu nāṟkalamum nicatam payaṟu kuṟuṇi nāṉāḻiyā ka payaṟu nāḻikku nellu Irunāḻiyāka Orāṭṭai nāḷaikku payaṟu nālpattaiy kalammāka kācu Oṉṟukku payaṟu Aiy kalammāka payaṟu kalanellu toṇṇūṟṟu kalam kācu Oṉṟukku nellu patak māka Inellukku kācu Oṉṟu nicatam miḷaku Uḻakkarai kaṭuku kkāka Orāṭṭaināḷaikku Irukalaṉe tūṇi Irunāḻikku kācu muṉṟum nicatam cirakam Oru piṭiyāka Orā ṭṭaināḷaikku patakku AṟunāḻiUriyum peruṅkāyam nicatam Araikkaḻaintāka Orāṭṭaināḷaikku nūṟṟu Eṇpatiṉkaḻantiṉnāl kācu Onṟum Āka kācu patiṉAintaraikkum kācu Oṉṟukku nellu patiṉkalamāka nellu nūṟṟuAimpattu Aiyakalattāl nantavāṉa kaṭamai kācil niṅku kācu patiṉAintu cālai tukuttu meḻuki paṇṭi Aṭṭuvāḷ ḷoruttikku nicatam nellu Irunāḻiyāka Orāṭṭai nāḷaikku nellu Eḻukalane tūṇipatakku Eccil E ṭuttu Eccilmaṇṭalam ceytu kalam cāmpal Iṭuvāḷ Oruttikku nicatam nellu puṭavai mutal Eṟṟi nāṉāḻiyāl Orāṭṭaināḷaikku nel lu patiṅkalam tiruppatiyam viṇṇappamceyvār Iruvaṟku puṭavaimutal Uḷpaṭa nicatam nellu patakku nāṉāḻiyāka Orāṭṭaināḷaikku ne llu Eḻupattaiṅkalam kopurattu meykāppāṉ noruvaṉ Ivaṉṉe cālai Uṇ veṇkala nūṟum Eṇṇi pukuvikkavu pota vaippikkavum kaṭa Āka puṭavaimutal Uḷpaṭa nicatam nellu kuṟuṇi Iruḻiyāka Ōrāṭṭai nāḷaikku nellu muppattueḻukalaṉe tūṇippatakku cālaikku kalam I ṭa kucavaṉ noruvaṉukku nicatam nellu Irunāḻiyāka Orāṭṭaināḷaikku Eḻukalaṉe tūṇippatakkum cotivi colluvāṉ Irupatte ḻu nāḷk kūṟṟuOlai kāpurattu tūkka nicatam nellu kuṟuṇiyāka Orāṭṭaināḷai nellu muppatiṉ kalamum Uttamāgrattil Uṇṉum brāhmaṇarkku Adhyayyaṉam ceyvā koḷḷum brāhmaṇaṉ Oruvaṉukku nicatam nellu kuṟuṇiyāka Orāṭṭaināḷaikku nellu ppatiṉkalamum Ivaṉukkey pu ṭavaimutal kācucaraiyāl nellu Aikalamum Uttamāgrattu Uṇṉum brāhmaṇa civayogikaḷum brāhmaṇaku magrattukku cantaṉattukku kācu Araiyāl nellu Aikalamum Irā śrībelikku beliArici nāḻiyāl nicatam nellu Irunāḻiyāka Orāṭṭaināḷaikku nellu E ḻukaleṉa tūṇip patakkum caṟkarai nicatam Aimpalam Āka Orāṭṭaināḷaikku niṟai patiṉṉeṭṭu kācu Oṉṟukku niṟai paṉniraṇṭāka niṟai patiṉṉe ciṉnāl kācu Oṉṟaraiyum nicatam puḷi Irunāḻiyāka Orāṭṭaināḷaikku Eḻunūṟṟu Irupatiṉ nāḻiyiṉāl kācu Oṉṟum Ibrahmateyam ceyta periyatevar I śrī vijayamaṅkalatevarkku tiruvuṇṇāḻikaippuṟam Āka IṟaiIli kuṭutta paṅku Eṭṭiṉa nāllu śrī Irājarā[ja*]tevarkku yāṇṭu Eḻāvatu mutal I śrīvimānaṅ kallāl(ḷ) Eḻuntaruḷivitta Irājajappalla Araiya ṉṉe Ippaṅku Eṭṭiṉnālu ceyyumpaṭimāṟṟu kallil veṭṭiṉapaṭi tiruvamutarici potu nāṉāḻiyāka muṉṟu potaikku nicatam Arici kuṟuṇi nāṉāḻiyāl Ayn tiraṇṭuvaṇṇattāl nellu mukkuṟuṇi Aṟunāḻiyum neymutu potoru piṭiyāka muṉṟu potaikku neyamutu Āḻākke Orupiṭi kku nāḻikku nellu tūṇiyāka ney Āḻākke Orupiṭikku nicatam nellu Aṟunāḻiyum porikkaṟiyamutu muṉṟu potaikku nicatam nellu Irunāḻi Uriy Aṭaikkāyamutu potu nālāka muṉṟu potaikku pākku paṉniraṇṭum veṟṟilaikku nicatam nellu muṉṉāḻiyum tayiramutu po tu Uriyāka muṉṟupotukku tayir nāḻi Urikku nicatam nellu muṉṉānāḻi muḻākkum nontāviḷakku Aintukku viḷakkoṉṟukku neyi Uḻakkāka viḷakku Aintukku nicatam ney nāḻi Uḻakkāka ney nāḻikku nellu tūṇiyāka ney nāḻi Uḻakkukku nicatam nellu Ayṅkuṟuṇiyum nilamāli ni r poka vaṭṭuva ṉukku nicata nellu Irunāḻi yuḻakkum kaṇakkeḻutuvāṉukku nicatam nellu nāṉāḻiyum Irā śrībeliviḷakku Iraṇṭukku Eṇṇai Āḻākke Oru piṭikku Eṇṇai nāḻikku nellu tūṇiyāka Eṇṇai Āḻākke Oru piṭikku nicatam nellu Aṟunāḻiyum Āka nicatam nellu kalaṉey Oru nāḻi Uriyāka Orāṭṭaināḷaikku nellu muṉṉūṟṟu AṟupattuAiy kalaṉey Eḻukuṟuṇi nāṉāḻiyum . Aṟamaṟavelkka Aṟammallatu tuṇaiyillai Ivai paṉmahāheśvararakṣai .

I neṭuvāyilum neṭuvāyil cuṟṟiṉa piṭākaikaḷum ... The following is a continuation of the above in smaller and less ornate style of writing which is also faulty In language.

Digital edition of SII 19.357 by converted to DHARMA conventions by Emmanuel Francis.

183-186 357