Registers a gift of land by Uyyakkoṇḍāḷśāṉi, wife of Kunikkumpirāṉbhaṭṭaṉ of Rājakēsari-chaturvēdimaṅgalam, a brahmadēya in Nallūr-nāḍu, a subdivision of Nittavinōda-vaḷanāḍu, as tiruviḍaiyāṭṭam to god Aḻagiyamaṇavāḷa-Perumāḷ. The gift was made in the 37th regnal year of the king.
svasti śrī bhiṣekamum vijayābhiṣekamum
paṇṇiyaruḷiya śrī tiripuvaṉaviratevaṟku yāṇṭu brahmadeyam śrī Irājakesariccaturvetimaṅkala
ttuk kālakālac ceri māṭilaṉ kunikkumpirāṉpaṭṭaṉ bhrāmmaṇi Uyyakkoṇṭāḷ cāṉiyeṉ Eṉ makaṉ vetanāyaka paṭṭaṉai mutukaṇṇākak ko
ṇṭu nāṉ Aḻakiyamaṇavāḷap perumāḷukkut tiruviṭaiyāṭṭamāka viṭṭa nilamāvatu jentira
vāykkālukkut teṟku Eḻāṅkaṇṇāṟṟu Iraṇṭāñ catirattu vaṭakkaṭaiya Eṉ bhattāvi ṉabhāvattu Eṉṉutāyirunta paḻampaṭi nilam 1/40 Innilam
Orumāvaraiyum muṉpe tiruviṭaiyāṭṭamāka viṭṭu Aṉubhavittu varukiṟa nilam kal veṭṭic cantirātittavarai Ippaṭi tiruviṭaiyāṭṭamākak kaṭavatāṉa
maikku Ivai śrī vkṣai
Digital edition of SII 24.150 by