SII 25.272: original edition by M. D. Sampath No. 272. (A.R. No. 272 of 1908.) KARIVAḶAMVANDANALLŪR, SANKARANAYINAR KOYIL TALUK, TIRUNELVELI DISTRICT. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv25p0i0272 DHARMAbase

North wall of the first prākāra of the Pālvaṇṇanāthasvāmi temple.

Chaḍaiyavarmaṉ Tribhº Kōnērin-maikoṇḍāṉ Abhirāma Varatuṅga-rāma Vīrapāṇḍya Śaka 1511: 1588 A.D.

This epigraph commences with a Sanskrit verse invoking Śiva.

The details of date viz., Śaka 1511, regnal year 2, Sarvadhāri, dakshiṇāyana, Dhanu-Ravi 6 Wednesday, ēkādaśi, Svāti-nakshatra corresponding to 1588 A.D., December 4.

It records the grant of Vaṅgaikuḷam in Mallayampaṭṭu in Āriya-nāḍu as kuḍinīṅg-dēvadāṉa to Śeṇbagavaṉap-perumāḷ Irāmīchchuraṉ, who has to expend annually 20 paṇam to meet the expenses of the birth-day celebration of the king on the star of Pūsa falling in the month of Puraṭṭāśi.

An order (ōlai) was issued to this effect by the vāśalttāṉigar to the kaṇakkar (accountant) and drafted in the name of Ādichaṇḍēśvaran.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

śrīmaT suṣeṇanādhasya mukhaliṅgasya śāsanaM vaiṣaṇe śivāratnaṁ ha bhutārākāṁ bhuyo

Ādicaṇḍeśvara syājñeyaM

śakābdaM 1000 5 100 10 1 ṉmel cellāniṉṟa svastiśrī kojaṭilavarmarāna tribhuvanaccakravatti koṉeri māko ṇṭāṉ svastiśrī bhuvanekavīracandrakula pradīpamadhurāmahendra jayan=tamaṁgaḷa puravarādhiśvara kṣemāsurari keraḷa paṁśa dikara coḷavaṁśa vaṭavānala haT sārvvabhauma devabrāhmaṇā stāpacārya na kumāraN Abhirāmaparatuṁgarāmaṉāṉa vīrapāṇḍya devaṉukku Āṇṭu Iraṇṭāvatu sarvvadhāri saṁvaTsarattu dakṣi ṇāyanattu dhanuravi 6 10 2 budharamum Ekādaśiyum śubhayogamu bālavakaraṇamum peṟṟa svāti nakṣattirattu nāḷ naṅkumāraṉ Abhirāma varatuṁgarāmaṉāṉa virapāṇḍya devaN taṉ piṟanta nāḷ puraṭṭāci mācattil pūcatti le namakkuc ciṟappu naṭattukiṟatukku Aṟṟaināḷil 8 10 5 putu paṇattukku ceṇpakavaṉap perumāḷ varatuṅkarāma ṉ Irāmiccuraṉukkuttāṉ mutal viṭṭu naṭatti varukiṟa Āriya nāṭu mallayampaṭṭu cayaṅkoṇṭāṉ tiruvīti yil vaṅkaik kuḷattai kaṭṭaḷaiyiṭṭu Antak kuḷattai ceṇpakavaṉap perumāḷ Irāmiccuraṉukku kuṭi niṅkāt tevatāṉam Āka varuṣattukku Irupatu paṇamum puraṭṭāci mātam pūcattiṉāḷ ciṟappuc ce lavukku Avaṉ pattil paṟṟikkoṇṭu varavum kaṭṭaḷai Iṭṭu Antapaṭikkuk kuṭiniṅkāt tevatāṉamāka naṭatti c cella nammuṭaiya vācalttāṉikar kaṇakkaṟku Olai varaviṭukaiyāl namvācal Aṟaikkaṇakku Ari Araputtiraṉ māttāṇṭaṉiṭṭa kaittampa Uṭṭa piṭākaiyil vaṅkai kuḷattukku Ellaiyāvatu kuḷattu m peṟṟāṉ kulacekarap paṇṇi puñcaikkum kuḷattu Iai yum kuḷattukkum vaḻikkum teṟku Āka Iṉṉāṉkellaik kuṭpaṭṭa vaṅkai kuḷam nañcai puñcaiyum me ṉokkiya maramum kīṇokkiya kiṇaṟum Ellām muḷpaṭa ceṇpakavaṉa Irāmiccaṉukku kuṭi niṅkā tevatāṉamāka kaṭṭaḷai Iṭṭom Avaṉ puraṭṭāti mātap pūcantoṟum Irupatu paṇam cilavaḻittu kāṟ ppa Ācantrirākkam cantatip piṟavecame cempilum cilaiyilum veṭṭikkaiyyāṇṭu koṇṭu va ṉākavum 2 ĀdiśaṇḍeśvaraN Eḻuttu .

Digital edition of SII 25.272 (ARIE/1908-1909/B/1908/272) by converted to DHARMA conventions by Emmanuel Francis.

407-408 272