North wall of the first
Chaḍaiyavarmaṉ Tribhº Kōnērin-maikoṇḍāṉ Abhirāma Varatuṅga-rāma Vīrapāṇḍya Śaka 1511: 1588 A.D.
This epigraph commences with a Sanskrit verse invoking Śiva.
The details of date viz., Śaka 1511, regnal year 2, Sarvadhāri,
It records the grant of Vaṅgaikuḷam in Mallayampaṭṭu in Āriya-nāḍu as
An order
śrīmaT suṣeṇanādhasya
mukhaliṅgasya śāsanaM
vaiṣaṇe śivāratnaṁ ha
Ādicaṇḍeśvara syājñeyaM
śakābdaM svastiśrī kojaṭilavarmarāna tribhuvanaccakravatti koṉeri māko
ṇṭāṉ svastiśrī bhuvanekavīracandrakula pradīpamadhurāmahendra jayan=tamaṁgaḷa puravarādhiśvara kṣemāsura nāri keraḷa paṁśa divākara coḷavaṁśa vaṭavānala haT sārvvabhauma devabrāhmaṇā stāpanācārya naṁ
kumāraN Abhirāmaparatuṁgarāmaṉāṉa vīrapāṇḍya devaṉukku Āṇṭu Iraṇṭāvatu sarvvadhāri saṁvaTsarattu dakṣi
ṇāyanattu dhanuravi budhavāramum Ekādaśiyum śubhayogamu bālavakaraṇamum peṟṟa svāti nakṣattirattu nāḷ
naṅkumāraṉ Abhirāma varatuṁgarāmaṉāṉa virapāṇḍya devaN taṉ piṟanta nāḷ
le namakkuc ciṟappu naṭattukiṟatukku Aṟṟaināḷil
ṉ Irāmiccuraṉukkuttāṉ
yil vaṅkaik kuḷattai kaṭṭaḷaiyiṭṭu Antak kuḷattai ceṇpakavaṉap perumāḷ Irāmiccuraṉukku kuṭi
niṅkāt tevatāṉam Āka ṣattukku Irupatu paṇamum puraṭṭāci mātam pūcattiṉāḷ ciṟappuc ce
lavukku Avaṉ
c cella nammuṭaiya vācalttāṉikar kaṇakkaṟku Olai varaviṭukaiyāl namvācal Aṟaikkaṇakku Ari Araputtiraṉ
māttāṇṭaṉiṭṭa kaittampa
kuḷattu
kuḷattu I
kuḷattukkum
ṉokkiya maramum kīṇokkiya kiṇaṟum Ellām
niṅkā tevatāṉamāka kaṭṭaḷai Iṭṭom Avaṉ puraṭṭāti mātap pūcantoṟum Irupatu paṇam cilavaḻittu kāṟ
ppa tri
koṇṭu va ĀdiśaṇḍeśvaraN Eḻuttu
Digital edition of SII 25.272 (ARIE/1908-1909/B/1908/272) by