In the same place as above.
Kulōttuṅgachōḷadēva I: Year 49 = 1118-19 A.D.
This inscription records the gift of tax and all other levies such as antarāya from the village Kīḻkkaṇṇamaṅgalam for food offerings to god Tirumalaiuḍaiyanāyanār of Tirukkuṉṟakkuḍi, at the time of the procession of the deity, by Vīraśēkharan alias Adalaiyūr-nāḍāḻvān, who is described as Nāṭṭāṉ.
tribhuvanacakkaravattikaḷ śrī
kulottuṅkacoḻatevaṟku yā
ṇṭu nāṟpattoṉpatāvatu rāja
rājappāṇṭināṭṭu rājentraco
ḻavaḷanāṭṭu tenāṟṟuppokku
tirukkuṉṟakkuṭit tirumalaiyuṭaiya nā
yanārkku nāṭṭāṉ viracekaranāna
Atalaiyūr nāṭāḻvāneṉ Ivvūr
ppāl kiḻkkaṇṇamaṅkalattu Iṟai
yum An=tarāyamum kaṭamaiyum maṟṟum nā
ṅkaḷ koḷḷakkaṭava kaṭamai Ellām
Ittirumalaināyanār śrīpali Eḻuntaruḷu
mpotu Amitu ceytu Eḻuṉtaruḷukai
kku can=tirātittavaṟ nikka nirvārttu
k kuṭutteṉ nāṭṭāṉ viracekaranāna A
talaiyūr nāṭāḻvānen Ittiruma
laināyanārkku Itu panmāhe śvararakṣai
Digital edition of SII 26.32 by