Chōḻa, Kulōttuṅga II, 2nd year = A.D. 1135.
Gift of an amount of 90 kāsu, deposited with some Śivabrāhmaṇas, for a lamp to the temple of Tirumaṇañjēri-uḍaiyār, by a native of Gaṅgaikoṇḍa-chōḻapuram.
tiripuvaśrīkulōttuṅka cōḻatēvaṟku yāṇṭu Iraṇṭāvatu Uṭaiyār tirumaṇañcēri Uṭaiyāṟku kaṅkai koṇṭa cōḻapurattu Iḷaiya tiru Amutu vora
tiruveṇkāṭuṭaiyāṉ periyāḻvān Uṭaiyār tirumaṇañcēri Uṭaiyāṟku tirununtā viḷakku Oṉṟukku Ikkōyil kāṇi Uṭaiya civappirāmaṇar tillai nāyaka paṭṭanum tirucciṟṟampala paṭṭanum
ceyyapāta paṭṭanum tirumaṇañceri paṭṭanum nāṟpatteṇṇāyira paṭṭanum Ātināyaka paṭṭanum kūttāṭi paṭṭanum Ivvāṭṭai Āvaṇimāsa mutal tirununtā viḷakku Onṟukku cantirātittavaṟ Eri
kka Āḷōkariyāl kaikkoṇṭa kācu toṇṇūṟu Ikkācu toṇṇūṟum kaikkoṇṭu cantirāti
ttavaṟ Erikkak kaṭavōmāṉōm Ivvaṉaivōm Itu paṉmāyesura Irakṣ
Digital edition of SII 34.1 by