King: Parākrama Pāṇḍya Year 31+8 Mīna 23, śu. di. 10, Wednesday, Sōdi = 1461 A.D. Other details are irregular.
This inscription records the construction of Vīśvanātha temple and its other complexes from bottom to top (upānādhi-sthūpi-pariyaṉtham) such as garbha-grihā, ardhamaṇḍapa (iḍai-nāḻigai) and sōpānam at Teṉkāsi (Dakshiṇa Kāśi) north of Chitrānadi in Teṉvāri-nāḍu. It is also refers to the performance of temples services, processions and festivals. In order to meet the expenditure for above functions, the temple was given tax free gift of land at Vidaraṇavinōda-vaḷanāḍu after excluding two pieces of dēvadāna lands owned by Aḻagiya-Sokkaṉār temple and Nachchāḍaitavirtt-aruḷiya nāyaṉār temple. One Kiḍarattūr-uḍaiyāṉ figures as a signatory of this record.
kojaṭilavarmmarāna tribhuvanaccakravat=tikaḷ śrīparākramapāṇḍyadevaṟku yāṇṭu muppattoṉṟāvatiṉ Etir Eṭṭāvatu miṉañāyaṟṟu Irupattumuṉṟān tiyatiyum pūrvapakṣattu daśamiyum putaṉkiḻamai
yum peṟṟa cotināḷ teṉvārināṭṭu citranadi Uttiratirattu dakṣiṇakāśiyil Uṭaiya viśvanāthaNkoyililt tānattāṟku Uṭaiyār viśvanāthaṉukkut tirukkoyil Upānādi sthupi pariyantam
garbhagrahaM Arddhamaṇḍapam Iṭaināḻikai mahāmaṇḍapam sopānam Ivaiyuṅ kuṟaivaṟat tiruppaṇiyuñ ceyvittu Utsava pariyantamākavuḷḷa karmmaṅkaḷu naṭatti Āvaraṇa gopurādikaḷum ĀraMbhittu nitya nai
mittikaṅkaḷuṅ kaṟpittu Iṉṉāyaṉārkkut tevatānamāka viṭṭa vitaraṇaviṉota vaḷanāṭṭu nām navamākak kaṇṭa viśvanāthap pererikkup perunāṉ kel
putukkuḷam nirnakkalukku meṟkum teṉ El
ṟil Uṭaiyār Aḻakiya cokkaṉār tevatāṉamāṉa vaḻivilliyum Uṭaiyār naccāṭai tavirttaruḷiya nāyaṉār tevatāṉamāṉa kaṭṭaik kuḷamum niṅkalāka Uḷḷa paṟṟil nañcaiy
kaṭamai Uṭpaṭṭa vakaiyum maṟṟumuḷḷa samastaprāptiyum muppattoṉṟāvatiṉ Etirāvatu mutalukkut tevatāṉamāka viṭṭa Aḷavukku Immariyātiyile Ivvolai piṭipāṭākak koṇṭu Iṉṉāḷ mutalukku candrādityavatu cellak
kalliluñ cempilum veṭṭi Ivvālayam Uḷḷa Aḷavuṅ kaiyāṇṭu pūcaiyucan tāḻvuṟa naṭattippotavum pāṟka Ivai kiṭārattūr Uṭaiyāṉ Eḻuttu lyaM
Digital edition of SII 38.1 (ARIE/1911-1912/C/1912/1) by