King: Parākrama Pāṇḍya. Year 28, Vṛischika 4, ba. di. 2, Sunday, Mṛigaśīrisha 21st November 1450 A.D. However, the star was Ārudra.
This records a gift of 28 mā of land by the Pāṇḍya king on the day of his asterism, mṛigasīrsha and records the institution of special service called Parākramapāṇḍyan-saṉdhi and provision made for food offerings (amudhu-sāttūpāḍi) daily worship, garland and head cloth (tirupari-vaṭṭam) to the god of the Viśvanātha temple at Teṉkāśi in Teṉvāri-nāḍu. The land was entrusted to the tāṉattār temple for carrying out the charity.
One Kiḍārattūr-uḍaiyāṉ figures as signatory of the record.
svastiśrī kojaṭilavarmmarāna tribhuvaṉaścakravat=tikaḷ śrīparākramapāṇḍyadevaṟku yāṇṭu Irupatteṭṭāvatu praścuka ñāyaṟṟu nālāntiyatiyum Aparapakṣattu dvitikaiyum nāyaṟṟukkiḻamaiyum peṟṟa nammuṭaiya piṟantanāḷāṉa mragaśirṣattu nāḷ teṉvārināṭṭu teṉkāciyil Uṭaiyār viśvanātaṉ koyililt tāṉattāṟku Iṉṉāyaṉārkku nām kaṟpitta parākkiṟama pāṇṭiyaṉ canti pūcaikku Amutupaṭi cāttuppaṭi tirumālai tiruppari vaṭṭamum mum
nilam Araimā Iraṇṭān taramum Iraṇṭāñcey mutal patiṉmuṉṟāñ ceyvarai nilam Āṟu mā mutaṟ taramum patiṉālāñ cey nilam Arai mā Iraṇṭān taramum kaṭuṅkolli kāl vaṭa kaṇṇāṟu mutaṟ cey nilam Araimā Iraṇṭān taramum Iraṇṭāñ cey mutal patimuṉṟāñ ceyvarai nilam Āṟu mā mutaṟ taramum patiṉālāñ cey nilam Araimā Iraṇṭān taramum Āka nilam Irupatteṭṭu māvum teṉkarai kārikuṟiccikkum piḷḷaiyār kuḷattukkum perunāṉkelkaiyāvatu kiḻ
pūcaiyun tāḻvuṟa naṭattip potavum pāṟka Ivai kiṭārattūr Uṭaiyāṉ Eḻuttu tulyaM
Digital edition of SII 38.5 (ARIE/1911-1912/C/1912/5) by