King: Tribhuvanachakravartin Jaṭilavarman Parākrama Pāṇḍyadēva Year 30: Tai 9 śu. di. 13 Wednesday, Tiruvādirai = 1452 A.D. January 5.
This records an agreement by the koṭṭai per mā for the standing crops in the
The accountant of the
kojaṭilavarmmarāna tribhuvanacakravat=tikaḷ śrīparākramapāṇḍya devaṟku yāṇṭu muppatāvatu tai Apūrvvapakṣattu trayodaśiyum putavāramum peṟṟa tiruvātirai nāḷ teṉvārināṭṭut teṉkāciyil Uṭaiyār viśvanāN jaikku ciṟṟāṟṟaṅkarai Ūravarkaḷum nāṭṭavarkaḷum kaṟpitta kāriyam Āvatu
Eṅkaḷ Uḻuvāṉ kuṟaimaṟai nāṭu teṉvāri nāṭu vaṭavāri nāṭu kuṟṟiḷamaināṭu Uḷḷiṭṭa paṟṟil kār pācaṉam payir niṉṟa nilattukku māttāṟ koṭṭai Araiyākap patintu kuṭuttamaikku Immariyātiyile candrādityavatu pujai koṇṭaruḷak kalliluñ cempilum veṭṭik kuṭuttapaṭikku nāṭṭuk kaṇakku
Digital edition of SII 38.12 (ARIE/1911-1912/C/1912/12) by