SII 38.14: original edition by S. Swaminathan No. 14. (A.R. No. 14 of 1912.) TEṈKĀŚI, TENKASI TALUK, TIRUNELVELI DISTRICT. On the south wall, <foreign>maṇḍapa</foreign> in front of the central shrine, Viśvanāthaśvāmin temple. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv38p0i0014 DHARMAbase

King: Jaṭilavarman alias Tribhuvanachchakravattigaḷ Parākrama Pāṇḍyadēva Year 31+1, Mithuna 16; śu. di. 11, Friday Mṛigaśīrisha. = June 11, 1454 A.D.

This incomplete inscription records that the king constructed a shrine for the god, Viśvanāthaṉ at Dakshiṇa-kāśi (which is situated) on the bank of the river Chitra-nadi in Teṉvāri-nāḍu. He is said to have donated tax-free land for conducting daily offerings and worship. It is also mentioned that he on the occasion of his natal star Mṛigasīrisham, granted tax-free land shares (iṟaiyili-dēvadānam), and garden sites to six Śivabrāhmaṇas (Śivadhvājas). The names and gōtras of the donees are given. It is further stated that these six brāhmaṇas were to perform worship in a cycle of thirty days i.e., each of them were to perform worship Five days (per month).

The inscription then records that land shares were also allotted to five brāhmaṇas who were to render service pertaining to worship (dēvakarmma). They were also given similar grants of land and garden, sites, besides these they were also entitled to receive two nāḻi of rice. It is also stated that the singers of the sacred hymns (tiruppāṭṭu) were also given similar land grants.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svastiśrī .

kojaṭilavarmmarāna tribhuvanacakravat=tikaḷ śrīparākramapāṇḍya devarkku yāṇṭu muppattoṉṟāvatu netirāvatu makararavi 3 10 2yum pūrvvapakṣattu dadaśayumi śukrarammum peṟṟa nam piṟanta nāḷāṉa mragaśiṣat=tu nāḷ teṉvārināṭṭu citranadi Uttaratirattu dakṣiṇakāśiyil Uṭaiyār viśvadhaṉukku Aruṇādiyāka Udi supiparyyan=tamāka maṇḍapa so pānā paraṇa gopurādikaḷuñ ceytu UTsvaparyyan=tamāka nityanaimittikaṅkaḷu naṭatti meluñcandarādityavatu naṭappatāka veṇṭun tevatāṉamum viṭṭu viṭṭa paṟṟukkaḷukkut tiruma lum veṭṭik kuṭuttu Ittirukkoyilukku nimantaṅkaḷukku nampi perkkuk kāṇiyāṭciyuṅ kuṭuttu Ivarkaḷukku vakai toṉṟa caṇḍesvarapramāṇaṅ kuṭuttaruḷa veṇum Eṉṟu Uṭaiyār viśvathaṉukku viṇṇappamuñ ceytu nāmum vakai toṉṟa Ōlaiyuṅ kuṭuttu kalveṭṭik kuṭuttapaṭi śivadvijaril mutaṟpaṅkāka bhāradvāja gotrattu śivapādaśekharaN nampi taṭaiyuṅ kālumaḻakiyāṉ kumārasvāmi bhaṭṭaṉaiyum Iraṇṭām paṅkāka kāśyapa gotrat=tu pervāciAriyum perumāḷ viśvathabhaṭṭaṉaiyum mūṉṟām paṅkāka kāśyapa gotrattu tirumulasthānamuṭaiyāṉ prarākramapāṇḍya bhaṭṭaṉaiyum nālām paṅkāka bhāradvāja gotrat=tu Amarartoḻa niṉṟa perumāṉ kācikkuvāyntabhaṭṭaṉaiyum Añcām paṅkāka kauśikagotrat=tu kumarap perumāḷ Eka nāyakabhaṭṭaṉaiyum Āṟām paṅkāka bhāradvājagotrat=tu taṇṭaiyuṅ kālumaḻakiyāṉ vitaraṇa viṉotapaṭṭaṉaiyum Ākap per Āṟum nam pākak kaṟpittu Ivarkkuḷ Uṭaiyār viśvathaṉaiyum nācciyār Ulakamuḻutumuṭaiya nācciyāraiyum māsaparivarttamāna nāḷ muppatum vaṭṭattil per Oṉṟukku nāḷ Añcākap pūjittup potumpaṭiyuṅ kaṟpittu Ivarkaḷukku melai vitaraṇa viṉotaṉ peruntiruvitiyil per Oṉṟukku tirukkoyil Aḷavu kolāl patiṉāṟu muḻattu maṉai Oṉṟukkum maṉai Āṟum toṭṭak kāl per Oṉṟukku Oru māvarai nilam Iṟaiyiliyākat tevatāṉamāṉa kuṉṟakkuṭi vāyuḷāṉkuṭi parākrama pāṇḍyanallūrp paṟṟukkaḷilum viṭṭu devakarmma mutaṟpaṅkāka bhāradapvājagotrat=tu śivāpādaśekhara 1 mutaliyāṉaiyum Iraṇṭām paṅkāka kāśyapagotrat=tu vārivaṉap perumāḷ viśvathabhaṭṭaṉaiyum muṉṟām paṅkāka kāśyagotrattu maṅkaipperumāḷ viśvanātap piramātarāyaṉaiyum nālām paṅkāka bhāradvājagotrat=tu tevāramaḻakiyāṉ śivañjānapaṇḍitaṉaiyum Añcām paṅkāka bhāradvājagotrat=tu mutta nayiṉāṉ parākramapāṇḍya brahmātarāyaṉaiyum Ākap per Añcum tevakarmmam naṭattip potumpaṭiyum kaṟpittu Ivarkaḷukku vitaraṇa viṉotaṉ tiruvitiyil per Oṉṟukku maṉai Oṉṟiṉāl muḻam patiṉmuṉṟāka maṉai Añcum Āṟṟaṅkaraiyil toṭṭattilum per Oṉṟukku Oru māvarai nilam Iṟaiyiliyāka kuṉṟakkuṭi vāyuḷāṉ kuṭi parākramapāṇḍyanallūṟ paṟṟukkaḷilum viṭṭu nāḷ toṟum Uṭaimai niṅkalāka Iru nāḻi Arici prasādaM peṟumpaṭiyuṅ kaṟpittu tapasvikaḷil māṭāpatyamāka dharmamaāga gurukkaḷ śiṣyaN periya Uṭaiyāṉ viśvanātamutaliyāṉaiyuṅ kaṟpittu Ivaṉukku kiḻaittuṭṭa rāyarakaṇṭaṉ perun tiruvitiyil muḻam patiṉ muṉṟiṉāl maṉai Oṉṟum Āṟṟaṅkaraiyilt toṭṭakkūṟum Iṟaiyiliyāka Oru māvarai nilam kuṉṟakkuṭiyil viṭṭu Uṭaimai niṅkalāka nāḷtoṟum Irunāḻi prasādaM perumpaṭiyuṅ kaṟpittu tavaṇai ka kāṭṭiya kaiyaṉ veṟṟiveleṭutta perumāḷ teṉkācikkuvāytta vāmatevaṉaiyuṅ kaṟpittu Iva ṉukku tuṭṭarāyarkaṇṭaṉ tiruvitiyil muḻam patiṉmuṉṟiṉāl maṉai Oṉṟum Āṟṟaṅkaraiyil toṭṭakkūṟum Iṟaiyiliyāka Oru māvarai nilam parākiṟamapāṇṭiyanallūril viṭṭu Uṭaimai niṅkalāka nāḷ toṟum Iru nāḻi Arici prasādaM peṟumpaṭiyuṅ kaṟpittu tirupāṭṭu Otumpaṭi periya Uṭaiyāṉ vitaraṇa viṉotak kāṅkayaṉaiyum Iraṇṭāmuṟai tiruppāṭṭāka mutaliyāṉ viśvanātappiccaṉaiyuṅ kaṟpittu vitaraṇaviṉotak kāṅkayaṉukku tuṭṭarāya kaṇṭaṉ tiruvitiyil muḻam patiṉmuṉṟiṉāl maṉai Oṉṟum toṭṭakkūṟum Iṟaiyiliyāka mukkāṇi nilam kuṉṟakkuṭivāyuḷāṉ kuṭiyilum viṭṭu Uṭaimai niṅka lāka nāḷ toṟum Irunāḻi Arici prasādaM peṟumpaṭiyuṅ kaṟpittu mutaliyāṉ viśvanātappiccaṉukku vitaraṇaviṉotaṉ tiruvitiyil muḻam patiṉmuṉṟiṉāl maṉai Oṉṟum toṭṭakkūṟum Iṟaiyiliyāka mukkāṇi nilam parākramapāṇḍyanallūril viṭṭu Uṭaimai niṅkalāka nāḷ toṟum Irunāḻi Arici prasādaM peṟumpaṭiyuṅ kaṟpittukaruvu kāttilum vañcana paṇṭārattilum Uraittu niṟuttak kaṭṭac ceṭṭiyākak kaṟpittu Āṇṭapiḷḷai parākkiṟama pāṇṭiya tevaṉukku vitaraṇaviṉota tiruvitiyil muḻam patiṉ muṉṟiṉāl maṉai Oṉṟum toṭṭakkūṟum Iṟaiyiliyāka Oru māvarai nilam kuṉṟakkuṭiyil viṭṭu Uṭaimai niṅkalāka

taṭaiyuṅ The two letter is engraved below the line. Oṉṟukkum The letter m is engraved below the line. It appears letters in this portion were deliberately erased. tiruviti The three letters ruviti are engraved below the line.

Digital edition of SII 38.14 (ARIE/1911-1912/C/1912/14) by converted to DHARMA conventions by Emmanuel Francis.

19-22 14 42 C/1912 14