SII 39.1: original edition by K. Karuppiah No. 1. (A.R. No. 1 of 1916). VALLANĀḌU AGARAM, SRIVAIKUNTAM TALUK, TINNAVELLY DISTRICT. AÑJĀNIṈRA-PERUMĀḶ TEMPLE - ON THE NORTH, WEST AND SOUTH WALL OF CENTRAL SHRINE MĀṞAVARMAN ALIAS TRIBHUVANA CHAKRVARTIN VIKRAMA PĀṆḌYA DĒVA-14TH YEAR (2+12). author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv39p0i0001 DHARMAbase

This is an incomplete record. It mentions Vallanāḍu alias Jayaṅgoṇḍa Pāṇḍiyanallūr. Seems to record the allotment of shares of nañjey, puñjey, nattam lands besides pond, house-sites to the following brāhmanās viz., Maṅgalūr-Sōmanāthabhaṭṭaṉ, Sentirattu-Jñana Eṭṭukūra-śridharabhaṭṭaṉ, Śrī Puḷḷūr Uṭbāhu-Sundarabhaṭṭaṉ, Karuñjey Narasiṅgaṉ, Perumayyalūr Dharmarājaṉ, Kaṇḍiyūr Tiruvēṅgaḍa uḍaiya-rājanārayana Brahmarāyaṉ etc., of various gōtra and sūtras.

Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī komāṟavarmmarāṉa tribhuvaṉaccakkaṟavattikaḷ śrī vikkiṟamapāṇṭiya tevaṟku yāṇṭu 2 vatu Etir 10 2 vatu tai 10 2 vallanāṭāṉa ceyaṅkoṇṭa pāṇṭiyanallūr melaikkuṟucciyil tirunāmattāl vaitta vikramapāṇḍyaccaturvvedima Ātreyagotrattu ĀpastaMba sūtrattu maṅkaḷūr somathadeva bhaṭṭaṉuku bhāgam Oṉṟu maṉai Oṉṟu vatsagotrattu ĀpastaMba sūtrattu Iruṅkeṇṭi vainateyabhaṭṭabrahmaccakravat=tikku bhāgaM Oṉṟu maṉai Oṉṟu kāśyapagotrattu Āpa staMbasūtrattu centiṟattu yajñavarāha bhaṭṭaṉukku bhāgaM Oṉṟu maṉai Oṉṟu Inta gotrasūtrattu Eṭṭukkūr śrīdharabhaṭṭaṉukku bhāgaM Arai maṇai Oṉṟu haritagotrattu Āśvalāyana sūtrattu ciṟupuḷḷur Uṭbāhu sundarabhaṭṭaṉukku bhāgaM Oṉṟu maṉai Oṉṟu Iṇdhameṟku Ipperunāṉ kellaikku Uṭpaṭṭa nattamum puṉceyum Ūruṇiyum melnokkiya maramum kiḻ tiṭṭum tiṭarum meṉokkiya maramum kiḻnokkiya kiṇaṟum jalaniti nikṣapapāṣāṇaṅkaḷum nattattilum naṉceyilum kārumpacāṉamum maṟṟuvuṅ kaṭaippūvum vāḻai palā māk kamuku teṉṉai maram mutalāṉa palamara n=tivaṉayogaṅkaḷum namvariyilār kaṇakkilum kaḻippittu vallanāṭāṉa ceyaṅkoṇṭa pāṇṭiya nallūr Ūravarome vilaikoṇṭu kārāṇmaiyuṅ kaḻippittu Ācandra śrīpanmanābha bhaṭṭanukku bhāgaM Oṉṟu maṉai Oṉṟu Ātreyagotrattu ĀpastaMba sutrattu vedagomipuṟattu tirumāyil veleṟṟāṉ bhaṭṭanūkku bhāgaM Oṉṟu maṉai Oṉṟu garggagotrattu ĀpastaMbasūtarattu Āñcipper śrīraṁgatha bhaṭṭaṉukku bhāga

staMba sutrattu karuñcey śrīnarasiṁha bhaṭṭaṉukku bhāgam Arai maṉai Oṉṟu vaTsagotrattu ĀpastaMba sūtrattu Iruṅkaṇṭi daivanāyaka bhaṭṭaṉukku bhāgam Arai maṉai Oṉṟu Ātreya gotrattu ĀpastaMba sutrattu vedageṁmapuṟattu nārāyaṇa bhaṭṭaṉukku bhāgaM Oṉṟu maṉai rggagotrattu bodhāyaṉa sutrattu Ukaḷur savarṇaril bhāskarabhaṭṭaṉukku bhāgaM Oṉṟu maṉai Oṉṟu gotrattu ĀpastaMba sutarattu vaikaikkarait tiruppāccoṟṟiyal savaṇṇaril Īśvara bhaṭṭaṉukku bhāgaM Oṉṟu maṉai Oṉṟu koṣaya vāykkālukkut teṟkuk kucavaṉ ceyyum Ūruṇiyum Uṭppaṭa nirpāyntu nelviḷaiyum nilattukku meṟku Iperu nāṉ kellaikku Uṭpaṭṭa bhāgam Oṉṟu maṉai Oṉṟu gautama gotrattu Āśvalāyaṉa sutrattu ceruppaḷḷi sudarśaṉa bhaṭṭaṉukku bhāgam Oṉṟu maṉai Oṉṟu Inta gotra sutrattu Ikkuṭi śrīkruṣṇa bhaṭṭanukku bhāgaM Oṉṟu maṉai Oṉṟu Inta gotrattu Ikkuṭiyil bhaṭṭaṉukku bhāgaM Oṉṟu maṉai Oṉṟu kuṇḍiña gotrattu ĀpastaMbasutrattuk kulacaiyajñanārāyaṇa bhaṭṭaṉukku bhāgaM Oṉṟu maṉai Oṉṟu Igotra sutrattu cai Ānan=tanārāyaṇabhaṭṭaṉukku bhāgaM Oṉṟu maṉai Oṉṟu gautamagotrattu jayamuṉi sutrattu perumayalūr dharmmajabhaṭṭaṉukku bhāgam Oṉṟu maṉai Oṉṟu śākalyagotrattu Āśvalāyaṉa sutrattu kaṇṭiyūr tiruveṅkaṭamuṭaiyānānarāja nārāyaṇa brahmārāya ṉukku bhāgaM Oṉṟu maṉai Oṉṟu keśika gotrattu

Digital edition of SII 39.1 by converted to DHARMA conventions by Emmanuel Francis.

1-3 1