svasti śrī . tirumakaḷpolap perunilaic celviyu n=taṉakke yurimai pūṇ ḷamppāṭiyu pāṭiyuṅ kuṭamalaināṭuṅ ke
m Eṇṭicai pukaḻtara Īḻamaṇṭalamum Ilaṭṭapāṭi Eḻaraiyilakkamu n=tiṇṭi viḷaṅku miyā ceḻiñarait tecukoḷ śrī koi
kiya śrīirājarājarājadevaṟk=ku yāṇṭu 2 10 2 Āvatu ceṅkāṭṭukkoṭṭattu mākaṇūr ḷ 9 10 4 Iṟṟai Emmūr tiruvāppāṭiyile dhanmicey
tu Ivvūr tiruvāyppāṭi śrīkṛṣṇapperumāḷukku Ivvūr kovattalai Uḻutanākamaṇṭaikkirama ṟu kuḻiyum kiḻaikkāliṉ kiḻciṟaku toṇṇūṟṟu
Ilaṭi nūṟṟuttoṇṇūṟṟaintu kuḻiyilum ponta bhokam koṇṭu Inta śrīkṛṣṇapperumāḷu yu saṁkirāntiyum samkaramamum Aṟṟaināḷāl liraṇ
c ceyvittu dhamaṉama ceytu Iraṇṭu saṁkiramattināḷum Oronāḷ nicatam tūṇippata Ibhūmi cantrāti ḷḷaḷavum IṟaiIḻitti śilaālekhai ce
m sabhaiyār paṇikka Eḻutineṉ Ivvūr ghaṭiṁghai madhyastaṉ Attakkūr śrīmātavaṉ Ila