SII 6.272: original edition by K. V. Subrahmanya Aiyer No. 272. (A.R. No. 294 of 1897). ON THE SAME WALL. author of digital edition Dorotea Operato DHARMA Paris, CEIAS DHARMA_INSSIIv06p0i0272 DHARMAbase

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

śubhamastu svasti . śrīmaNmahāmaṇṭaleśvara metiṉiśvara kaṇṭa kaṭṭāri ḷuvaḷuva kaṇṭanāṭu koṇṭu koṇṭanāṭu kuṭātāṉ pāṣaikkuttappuvarāyarkaṇṭa muvarāyarkaṇṭa pūṟuvadakṣiṇapakṣimauttira śrīvirappiṟatāpa Accutayadevamahārāyar piṟitivirācciyam paṇṇiyaruḷāniṉṟa kālattiṉ melcellāniṉṟa cakāttaM 1000 4 100 4 10 9 melcellāniṉṟa virotivaruṣaM tai 9 + 1/4 pūṟuvapakṣattil sattamiyum Uttiraṭṭātiyum putavāramum peṟ ṟa nāḷ śrīmaNmahāmaṇṭaleśvara Iṟuvar kaṇṭa Aśurayaṇa tiyākamācamitra Immaṭi torāt=ta cintaiyadevamakārācar puliyūṟkoṭṭamāna kulottuṅkacoḻavaḷanāṭṭil kuṉṟattūrnāṭṭil maṇimaṅkalamāna grāmaśikāmaṇisaturvvetimaṅkalattil nayiṉār śrīkayilāsaṉātaṟku nammiṭa Upaiyamāka pūcai tiruppaṇi tiruṉāḷ naṭattukaiyil maṇimaṅkalam Uḷḷūr palapaṭṭaṭai kuṭimakkaḷ cammātam Uḷpaṭa nammiṭa vattiṉai kumārar vattiṉai nammiṭa Atikāri ciṅkarācar naracaiyar vat=tiṉai maṟṟum nammiṭa vācalil Uṇṭāṉa cakalavattiṉaiyum Uḷpaṭa niṟceyitta 100 2 10 Intap paṇam nūṟṟuirupatum Iṭṭu taittirunāḷ naṭattakkaṭavomā kavum namakkut talaiyāri mūlapaṇṭita timmaṉ taruma kkāṟakkāṇikkaikku cila vākaviṭṭa Ivvūr cūlakkallukku vaṭakkuṇṭāṉa mukaṭṭuvariyum kāmpaṟaikālai paṭṭimāṉṉiyam kuḻi Aññūṟum pakalviḷakkum nayivattiyattukkum naṭattakkaṭavomākavum Intat taṉmam cantirātittavaraiyum paṇṭi ṟācākkaḷ cantāṉaparamparaiyum naṭattakkaṭavarkaḷākavum Intat taṉmam grāmattār cantirātittavaraiyum naṭattakkaṭavarkaḷākavum naṭattukaiyil tāṅkaḷ Inta grāmattile Apanāyam Aṉṉiyāyamāka Oṉṟukaḷum koḷḷakkaṭavom Alla Inta Upaiyattukkum Inta grāmattukkum Akitam paṇṇinavaṉ Uṇṭāṉāl keṅkaikkaraiyile taṉṉiṭa mātāvaiyum pitāvaiyum piṟumātti kovātti paṇṇina toṣattile pokakkaṭava nākavum Ippaṭi cammatittu kallu veṭṭuvittom śrīkayilāsaṉātaṟku cintaiyadevamahārājar tiruṉāḷukkum pūcaikkum maṇimaṅkalattu cakalamum paṇṭirācākkaḷ cantānaparamparaiyum naṭattakkaṭavarkaḷākavum .

sattamiyum The syllables yum and vum are mostly expressed by separate symbols.

Digital edition of SII 6.272 by converted to DHARMA conventions by Dorotea Operato.

142 272