sambhavasthitisaṁhārakāraṇaṁ vītakāraṇaḥ . bhūyādatyantakāmāya jagatāṁ
kāmamarddanaḥ . 1 Amāyaścitramāyosāvaguṇo guṇabhājanaḥ . svastho
niruttaro jīyādanīśaḥ parameśvaraḥ . 2 yasyāṅ·guṣṭhabharākrāntaḥ kailāsassada
śānanaḥ . pātālamagamanmūrd·dhnā śrīnidhistambibhartyajam· . 3 bhaktiprahveṇa manasā bhavaṁ bhū
ṣaṇalīlayā . doṣṇā ca yo bhuvo bhāraṁ jīyātsa śrībharaściram· . 4 Atyanta
kāmo nṛpatirnnirjjitārātimaṇḍalaḥ . khyāto raṇajayaḥ śambhostenedaṁ veśma
kāritam· . 5 jñaḥ sthāṇurnniṣkalaḥ somaḥ pāvakātmā viyadvapuḥ . bhīmaḥ śivo vijaya
tāṁ śaṅkaraḥ kāmasūdanaḥ . 6 rājarājo na virasaścakrabhṛnna janārddanaḥ . tārakādhipatiḥ svastho
jayatāttaruṇāṅ·kuraḥ . 7 śrīmatotyantakāmasya dvipaddarppāpahāriṇaḥ . śrīnidheḥ kā
marāgasya harārādhanasaṅginaḥ . 8 Abhiṣekajalāpūrṇṇe citraratnāmbujākare . Ā
ste viśāle sumukhaḥ śirassarasi śaṅkaraḥ . 9 tenedaṁ kāritantuṅgandhūrjjaṭermmandira
gṛhaṁ . prajānāmiṣṭasiddhyartthaṁ śāṅkarīṁ bhūtimicchatā . 10 Oṁ . Atyantakāmapallaveśvaragṛham· .
dhikteṣāndhikteṣāmpunarapi dhigdhigdhigastu dhikteṣām· . yeṣānna vasati
hṛdaye kupathagativimokṣako rudraḥ . 11
[[See]] Madras Survey Map, No. 44. Branfill in the Madras Journal of Literature and Science for 1880, p. 135.