SII 1.19: original edition by Eugen Hultzsch PART I. SANSKRIT INSCRIPTIONS. I. INSCRIPTIONS OF THE PALLAVA DYNASTY. Nos. 1 TO 23. THE PALLAVA INSCRIPTIONS OF MĀMALLAPURAM AND CĀḶUVAṄKUPPAM. No. 19. INSCRIPTION AT THE DHARMARĀJA MAṆḌAPA, MĀMALLAPURAM. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv01p0i0019 DHARMAbase

This inscription is a duplicate of No. 18.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

sambhavasthitisaṁhārakāraṇaṁ vītakāraṇaḥ . bhūyādatyantakāmāya jagatāṁ kāmamarddanaḥ . 1 Amāyaścitramāyosāvaguṇo guṇabhājanaḥ . svastho niruttaro jīyādanīśaḥ parameśvaraḥ . 2 yasyāṅ·guṣṭhabharākrāntaḥ kailāsassada śānanaḥ . pātālamagamanmūrd·dhnā śrīnidhistambibhartyajam· . 3 bhaktiprahveṇa manasā bhavaṁ bhū ṣaṇalīlayā . doṣṇā ca yo bhuvo bhāraṁ jīyātsa śrībharaściram· . 4 Atyanta kāmo nṛpatirnnirjjitārātimaṇḍalaḥ . khyāto raṇajayaḥ śambhostenedaṁ veśma kāritam· . 5 jñaḥ sthāṇurnniṣkalaḥ somaḥ pāvakātmā viyadvapuḥ . bhīmaḥ śivo vijaya tāṁ śaṅkaraḥ kāmasūdanaḥ . 6 rājarājo na virasaścakrabhṛnna janārddanaḥ . tārakādhipatiḥ svastho jayatāttaruṇāṅ·kuraḥ . 7 śrīmatotyantakāmasya dvipaddarppāpahāriṇaḥ . śrīnidheḥ kā marāgasya harārādhanasaṅginaḥ . 8 Abhiṣekajalāpūrṇṇe citraratnāmbujākare . Ā ste viśāle sumukhaḥ śirassarasi śaṅkaraḥ . 9 tenedaṁ kāritantuṅgandhūrjjaṭermmandira gṛhaṁ . prajānāmiṣṭasiddhyartthaṁ śāṅkarīṁ bhūtimicchatā . 10 Oṁ . Atyantakāmapallaveśvaragṛham· . dhikteṣāndhikteṣāmpunarapi dhigdhigdhigastu dhikteṣām· . yeṣānna vasati hṛdaye kupathagativimokṣako rudraḥ . 11

[[See]] Madras Survey Map, No. 44. Branfill in the Madras Journal of Literature and Science for 1880, p. 135.

Digital edition of SII 1.19 by converted to DHARMA conventions by Emmanuel Francis.

6 19