SII 1.22: original edition by Eugen Hultzsch PART I. SANSKRIT INSCRIPTIONS. I. INSCRIPTIONS OF THE PALLAVA DYNASTY. Nos. 1 TO 23. THE PALLAVA INSCRIPTIONS OF MĀMALLAPURAM AND CĀḶUVAṄKUPPAM. Nos. 21 TO 23. INSCRIPTIONS AT ATIRAṆACHAṆḌEŚVARA TEMPLE, CĀḶUVAṄKUPPAM. No. 22. On the Northern Wall. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv01p0i0022 DHARMAbase

This inscription consists of the first six verses of No. 21.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

śrīmatotyantakāmasya dviṣaddarppāpahāriṇaḥ . śrīni dheḥ kāmarāgasya harārādhanasaṁgi naḥ . 1 Abhiṣekajalāpūrṇṇe citraratnāṁ bujākare . Āste viśāle sumukhaḥ śirassara si śaṁkaraḥ . 2 tenedaṁ kāritaṁ śambhorbhava naṁ bhūtaye bhuvaḥ . kailāsamandaranibhaṁ bhūbhṛtāṁ mūrdhni tiṣṭhatā . 3 bhaktiprahveṇa manasā bhava bhūṣaṇa līlayā . doṣṇā ca yo bhuvandhatte jīyātsa śrībharaści ram· . 4 Atiraṇacaṇḍaḥ patiravanibhujāmatira ṇacaṇḍeśvaramidamakarot· . Iha giritanayāgu hagaṇasahito niyatakṛtaratirbhavatu paśupatiḥ . 5 gurvvīmīśānabhaktiṁ śriyamatiśayinīṁ durvvahaṁ bhāramurvvyā nissā mānyañca dānaṁ samamatiraṇacaṇḍākhyayā yo bibhartti . sthāne nirmmāpitesminviditaraṇajayakhyātinā tena bharttā bhūtānā maṣṭamūrttiściramatiraṇacaṇḍeśvare yātu niṣṭhām· . 6 . svasti . .

Digital edition of SII 1.22 by converted to DHARMA conventions by Emmanuel Francis.

8 22