svasti śrī . komāṟapaṉmar tribhuvanaccakravat=tikaḷ śrīparākramapā
tevaṟku yāṇṭu 8vatu paṅkuṉi 4n sabhaiyār Eḻutiṉa
paṭi cuttavallivaḷanāṭṭu taṉiyūr śrīrājādhirājaccaturvetimaṅkala
nāyaṟumutal grāmakāriyañ ceykiṟakūṭṭap perumakkaḷ Eḻuttu nam
mur Uṭaiyār jayaṅkoṇṭacoḷīśvaramuṭaiyār koyil tāṉattār
kaṇṭu Uṭaiyārkku Attiyaṉam paṇṇum paṭṭarkaḷ per Āṟum
Eṭṭāvatu Etirāmāṇṭu mutal mutalaṭaṅka Iṟaiyiliyāka viṭṭa
nammur piṭākai kāṟaikkaṟpakanallūril Iṉṉāyaṉār tirunāmattukkā
ṇiyil viṭṭa trailokkiyamātevivatikku meṟku Ākomallakula
kālavāykkālukku vaṭakku 9 4catirattuṇṭattu mikutikuṟaivu Uṭp
paṭa 4�m pāṇṭimātevivatikku meṟku Ivvāyakkālukku vaṭakku
4 4catiram 8� Āka 10 2� Iṉṉilam paṉṉiraṇṭumāvum
kārmaṟuvum Orupūvum karumpum ceṅkaḻunirum tāṅkaḷ veṇṭum
payir ceytu Ippaṭikku cantirātittavaraiyum koḷḷakkaṭavarāka
coṉṉom . kuravaceri periyanampibhaṭṭasya kañcipocaṉ Irāma
pirāṉbhaṭṭasya komaṭattu cūriyatevabhaṭṭasya Attikkuṟi nam
pippirāṉbhaṭṭasya Irāyūr coṭṭai yajñapuruṣabhaṭṭasya kañcipo
caṉa śrīnāraciṅkabhaṭṭasya karañcai kovintabhaṭṭasya kārampicceṭṭu kantā
ṭai kovintabhaṭṭasya kārampicceṭṭu kantāṭai tevuntiruvumuṭaiyāṉ
bhaṭṭasya kāramapicceṭṭu kantāṭai nārāyaṇabhaṭṭasya kurovi nārā
yaṇabhaṭṭasya komapuṟattu kecavabhaṭṭasya nampūr kāṭṭukkai ku teva
bhaṭṭasya ma ṭaiyāṉ