śubhamastu śvasti śrīmaNmahāmaṇḍaleśvaraN Irācādhirācaṉ Irācaparamecuraṉ śrīvīra AccutatevamahāIrāyar pritivirācciyam paṇṇiyaruḷāniṉṟa cakābdaM NmatasaṁvaTsarat=tu riṣabhanāyaṟṟu pūṟuvapakṣattu tuvādeśiyum somavāramum peṟṟa Iṟṟai ṉāḷ ceyaṅkoṇṭacoḻamaṇṭalat=tu cantirakiri Irācciyat=tu Ośvara
caṉṉatiIl vetapṣāṭacūttirattu nālūr cīraṅputrar Ārāṣṇaveṇitīrattile Iṣapaṉāyaṟṟu tuvāteci puṇṇiyakālattile cuvāmi AccutayatevamakāIrāyar Ammaṉ Opācciyammaṉukku puṇṇiyamāka Opācciyammaṉcamuttiram śrīOpuḷeśvaraṉ caṉṉatiyile vetapārāyaṇam paṇṇikkoṇṭuvarukiṟattu
kku kaṭṭaḷaiIṭṭa koyilukku teṟke Āṟṟukkālukku teṟku pālāṟṟukku vaṭakku tūcivaḻikku kiḻakku Itukkuḷḷe Irunūṟṟu śvaraṉ koyilile Oru taḷikai
Digital edition of SII 7.50 by