SII 7.52: original edition by K.V. Subrahmanya Aiyer No. 52. (A.R. No. 49 of 1900). ON THE NORTH WALL OF THE FIRST PRAKARA CLOSE TO THE SUKRAVARA-MANDAPA OF THE KAMAKSHI TEMPLE AT CONJEEVERAM, SAME TALUK AND DISTRICT. author of digital edition Dorotea Operato DHARMA Paris, CEIAS DHARMA_INSSIIv07p0i0052 DHARMAbase

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

śubhamastu svasti . śrīmaṉmakārācātirāca rācaparamecura śrīvirappiṟatāpa mūvarāyarkaṇṭa yariyarāyavipāṭa Aṭṭatikkurāyamanopayaṅkara pūṟuvatekṣaṇapaccimacamuttirāticura śrīvira Accutaiyatevamakārāyar piṟutuvirācciyam paṇṇiyaruḷāniṉṟa cakāṟttam 1000 4 100 5 10 1ṉmel cellāniṉṟa viroticaṅkaṟcarattu viṟiccikanāyaṟṟu Aparapakṣattu pañcamiyile paṭṭāpiṣekarāṉa ApaiyaAstarāyasaṅkaḷukkuc caraṇākatarāy vantatukkeyuḷḷa rāyaṇacar Ummattūr mallarācar veṅkaṭāttirimutalāṉa pāḷaiyattu nāyakkapāṭikaḷaiyum pālittu muṭukkā Irunta Aṉantamāṉaperaiyum rakṣittu tiruvaṭirācciyattukku maṉṉayaraiyum taḷapāṭamum Aṉuppiyaruḷi tāmparakkaṉṉikkaraiyile ceyastampam nāṭṭi tiruvaṭikaiyil kappamum vāṅki pāṇṭiyarācāviṉ kumārattiyaiyum vāṅkikkoṇṭaruḷi tumpicciyaiyum cāḷuvanāyakkaṉaiyum cāticcu naṉtaṉacaṅkaṟcarattu ciṅkanāyaṟṟu pūṟuvapakṣattu Ekātecināḷ kāñcipurattukku Eḻuntaruḷi cuvāmi Ammaṉavarkaḷ veṅkaṭāttiricikkavuṭaiyaruṭaṉ muttiṉ tulāpuruṣam coṉṉatulāpuruṣam sahasrakotāṉam mākāpūtakaṭitāṉam nittiyatāṉam mutalāka makātāṉamum paṇṇiyaruḷi vicaiyacaṅvastarattu Āṣāṭa vekuḷa tutikaināḷ cuvāmi Accutaiyatevamakārāyar kāmākṣiyammaṉukku Upaiyamāka kaṟpitta poṉ 2 100 viṭṭa kiṟāmam virupparāyaṉpeṭṭai kiṟāmam 1 poṉ 4 10 puḷiyaṉpākkam kiṟāmam 1 poṉ 10 5 maṇaṟpākkam kiṟāmam 1 poṉ 4 10 veṇkuṭi kiṟāmam 1 poṉ 3 10 3 vaṭaverippaṭṭu kiṟāmam 1 poṉ 10 7 cavukkai kiṟāmam 1 poṉ 5 pākkiḻāṉpākkam kiṟāmam 1 poṉ 5 murukkaṉtāṅkal kiṟāmam 1 poṉ 3 10 4 Āka kiṟāmam 8 poṉ 100 8 10 8 4 velūriṟ piṟivupoṉ 10 1 6 Āka poṉ 2 100 Inta poṉ Iru nūṟṟukkum cuvāmi Accutaiyatevamakārāyar Upaiyamāka nāḷ 1 neyvettiyam Arivāṇam paṉṉiraṇṭukku 6 paṭi veñcaṉam cotivakai 1 paṭi 5 10 2 kaḷvaremperumāṉ nākattemperumāṉ tiruviruntaperumāḷ paḷḷikoṇṭaperumāḷ Urukuvāruḷḷattemperumāṉ Āka tirumuṟṟam 5m neyvettiyam Arivāṇam nāḷ 1 5 ta 3/20paṭiveñcaṉam tiruviḷakkeṇṇaikkum 1 1/20 kāmākṣiyār Amutuceytaruḷiṉa neyvettiyaprasātam taḷikai 10 2 1/20 koti 5 10 2m taṉmakaṟttā viṭṭavaṉviḻukkāṭu nāliloṉṟukku prasātam 3/80yum cumaṅkiliyaḷukku kuṭuttuvarak kaṭavarākavum koti 5 10 2l viṭṭavaṉviḻukkāṭu nālil loṉṟukku koti 1 10 3m viṟṟu cumaṅkiliyaḷukku mel veccam yiṭṭuvarakkaṭavarākavum Intappaṭiye cantiṟātittavaraiyum naṭakkakkaṭavatākavum . svadat=tāT dviguṇaM puṇyaM paradat=tānupālanaM . paradat=tāpahāreṇa svadat=taM niṣpalaM bhaveT .

Digital edition of SII 7.52 by converted to DHARMA conventions by Dorotea Operato.

21-22 52