svasti śrī tripuvaṉaccakravat=tikaḷ śrīvikramacoḻatevaṟku yāṇṭu patiṉāṟāvatu jayaṅkoṇṭacoḻamaṇṭalattu palakuṉṟakkoṭṭattut teṉṉāṟ
ṭuc cīyamaṅkalat tāḷuṭaiyār tūṇāṇṭārk=kuc ceṅkeṇi nālāyiravaṉ Ammaiyappaṉāṉ rājendracoḻaccampuvarāyaṉeṉ tiruvarddhayāma ssandhikku Amu
tupaṭi Uḷḷiṭṭa Aḻivukku Ittevar tevatāṉam Uḷḷur nilamum Aruntoṭum ciṟupāṭikāval kaṇkāṇi māppatakku veṭṭi Uḷḷiṭṭa cillāyaṅkaḷāl
llu śrīpaṇṭārattile kūṭṭi tiruvarddhayāmapūjaiyu mamutupaṭiyuñ candrātit=tavarai cellumpaṭi kalveṭṭi viṭṭeṉ Eṉ vaṁśat=ti likkaṭamai koḷvā
kaiyiṭai kumariyiṭai ceytār ceyta pāvaṅ koḷvār Itu panmāheśvara rakṣai
Digital edition of SII 7.67 by