svasti śrī sakalalokacca
kravat=ti śrīIrācanārāyaṇaṉ
campuvarāyaṟku yāṇṭu 7
ṟṟu Aparapakṣattu tuvāde
śiyum tiṅkaḷkiḻamaiyum peṟṟa
mulattu nāḷ jayaṅ
koṇṭacoḻamaṇṭalattu At
ppaṟṟu nāṭṭavarom Ippaṟṟu
palakuṉṟakkoṭṭattu nāvaṟpākka
mum Itil piṟivāna kutiraicceva
ka
nāḷil tampirāṉār tiruppāṭṭu Otum
māheśvararkku kāṇi maṭappuṟa Iṟai
yili Āka tiruñāṉacampantanallūr
yeṉṟu Utakapūrvvataṉmatānamāka⌈
kai
napaṭikku kal veṭṭukaiyil Ippaṭikku
nāṅkaḷum Inta kaidevapākam 2 viṣṇup
nikki pākam
m Iva
kaḷukkum tānādhamanavikkiṟaiyaṅkaḷuk
kum maṟṟum Eppeṟpaṭṭa sakalappiṟāt
tikaḷukku Urittāvatākavum Ippaṭikku
can(t)tirātittavaraiyum cella nāvalpā
kkamum kutiraiccevakaṉtāṅkalum U
ṭpaṭa tiruñānacampantanallūr Eṉṟu ⌈
kai(y)olai peṟṟa māheśvararkku kā
ṇi maṭappuṟa Iṟaiyili Irācakaram Uṭ pa
ṭa sarvvamān
tiruvottūruṭaiyaṉāyiṉār tirukka
ṭṭaḷaiyile kal veṭṭuvittu tantom
Attippaṟṟu ṉāṭṭavarom Ippaṭikku
cantirātittavarai naṭattikkoḷḷumpa
tantom Ippaṭikku Ivai ṉāṭṭukku camai
nta ṉāṭṭukaṇakku toṇṭaimaṇṭala
piramārāyaṉ Eḻuttu Itu paṉmāhe
śvara rakṣai
Digital edition of SII 7.106 by