svasti śrī . pukaḻmā
tu viḷaṅka cayamā
tu virumpa ṉilamakaḷ nila
va malarmakaḷ pu
ṇarntu Urimaiyi
l ciṟan=ta maṇamuṭi
cūṭi villavar vaḻipaṭa miṉa
var ṉilaikeṭa vikkalar ciṅkaṇa
r melkaṭal pācci tikka
ṉaittiluñ cakkara naṭāt
ti puvaṉamutuṭaiyā
ḷoṭum viṟṟiruntaruḷiya
kovirācakecaripaṉmarā
ṉa cakkaravattikaḷ śrīkulo
ttuṅkacoḻatevaṟk
ku yāṇṭu patināṟāvatu
jayaṅkoṇṭacoḻamaṇṭala
ttu Oymāṉāṭṭu kiṭakkainā
ṭṭu kiṭaṅkilāṉa mummaṭi
coḻanallūr tirutti
ṇṭiśvaramuṭai
yamātevaṟku Īc
cuvaraṉ ciṅkamāṇi
yāṉa rājentraraco
ḻamummalarāyaṉ
vaitta tirunantāviḷa
kku mūṉṟu mūṉṟilum I
raṇṭukku vaitta pacu
Aṟupatum tayiramutukku vai
tta pacu Eṭṭum Oṉṟukku ⌈
vaitta Āṭu toṇṇūṟum
Ivai cāvā muvāp perāṭāka cantirā
tittaval viḷakkerikkakkaṭavo
mānom Ikkoyil tiruvuṇ
ṇāḻikai sabhaiyom I
vai panmāheśvara rakṣai .