svasti śrī . śrīmatsōmakulāṁbhōjaraviṇā dīptattejasā . rājalakṣmīkucālaktakalaṁkīkṛtavakṣasā .1. Uddāmabāhuvīryyeṇa rakṣitā kṣitimaṇḍalā . niskalaṁkayaśaścandracandrikāvilasaddiśā .2. surāpānakṛtō dōsō yena rājñā nirākṛtaḥ . dvijānāmagrahāre
bhyaścārucāritraṣśāḷinā .3. dattā bhūpanmnirākṛtya balādviśvāsakhātinaM . rājyaṁ svabhujavīryyeṇa gṛhītam yena māninā .4. sōyaM karṇṇasamastyāge pārtthakalpaḥ parākrame . surendrasadṛśō lakṣmyā bṛhaspatisamō dhiyā .5. śrīkundavarmar guṇavaānālupendrō mahīpatiḥ .
pādāravindabhramarō bālacandraśikhāmaṇeḥ .6. kalau varṣasahasrāṇāmati krānte catuṣṭhṭaye . punarabdagate cauvāṣṭaṣaṣṭyā samanvite .7. gateṣu navamāseṣu kanyāyāṃ samsthite gurau . paścimehani rōhiṇyām muhūrtte śubhalakṣaṇe .8.
lōkeśvarasya devasya pratiṣṭhāmakarōtprabhuḥ . śrīmatkadirikānāmne vihāre sumanōhare .9.> svasti śrīḥ .