svasti śrī . tirumakaḷ pola perunilac celviyu n=taṉakke yurimai pūṇṭamai
maṉakkoḷ kān=taḷurcālai kalamaṟuttaruḷi veṅkaināṭum keṅkapāṭiyum nuḷampa
pāṭiyum taṭiyapāṭiyuṅ kuṭamalaināṭuṅ kollamum kaliṅkamum Eṇṭicai pukaḻtara Īḻama
ṇṭalamum Ilaṭṭapāṭi Eḻaraiyilakkamum tiṇṭiṟal
veṉṟit taṇṭāṟ koṇṭu taṉṉeḻil vaḷar ŪḻiUḷ
ḷellā yāṇṭun toḻutakai viḷaṅkum yāṇa
ṭe ceḻiyarait tecukoḷ śrīkovirājarāja rājakeśarivanmarāna śrīrājarājadevaṟkku yāṇṭu 2 10
nāḷ 100 5 10 4 cayaṅkoṇṭacoḻaṉmaṇṭalattu Ūṟṟukkāṭṭukkoṭṭattu taṉkūṟṟu śrīUttamacoḻaccatirrvvetima
ruṅkuṟi sabhaiyom Iṉṉāḷāl pakal nammūr brahmastāṉattu caturālai rājarājaṉiley nirampa peruṅkuṟi kūṭiyiruntu
k karaiyiṭṭuk karaipponta perumakkaḷ śrīUttamacoḻacceri komaṭattu tokkipaṭṭanum Uttamacoḻacceri neṟkuṉṟattu
śrīcempiyaṉmātevicceri vaṅkipuṟattu tirupporiṟ gavripaṭṭaṉum śrīmummuṭiccoḻacceri Uṟuppūuṭṭūr Iḷaiyatoṇaiyakramavittaṉum paṇippaṇi
yāl paṇittu Emmi lottu ceyta sabhāvyavastaiyāvatu nammūril kamukiṭa yāṇṭu 2 10 5Āvatu vāḻai Iṭṭārum yāṇṭu 2 10 6Āvatu kamukiṭṭāṟkkum ka
mukiṭṭa nilaṅkaḷ Ivvāṇṭu mutal Etir pattu samtaṃvatsaram tarattil pātiye Iṟai yiṟuppārākavum melum kamukiṭṭāṟkku kamukiṭṭa nila
ṅkaḷum Iṭṭāṇṭu mutal pattu samvatsarattil pātiye yiṟai yiṟuppārākavum kiṭaṅkaṟuttu vāḻaiyiṭṭuk kāyñuḻukiṉa Āṇṭu mutal Ivvaṇṇa miṟai koḷvo
mākuvum pattāṇṭuṅ kaṭantāl kamuku nilatte yiṟukkum Upum IṟaiIṟukkavumippari caṉṟeṉṟu coṉṉārum paṇittārum grāmakaṇṭakarāvārākavu mipparicu javastaipppaṭi śrīkayilāsattey cilālekai ce
yvomākavum Ipparicu paṇittu sabhāvyavastai ceytom peruṅkuṟi sabhaiyom paṇikka veḻutiṉeṉ taccan cāttaṉ Āyiratteṇma ĀcāriEn Eṉ Eḻuttu .