svasti śrī . kampavarmmarkku yāṇṭu patiṉeṭṭāvatu Ūṟṟukkāṭṭukkoṭṭattut tamaṉūrnāṭṭu caturvvedimaṅkalattu sabhaiyom Eḻuttu Emmur māṉasatpaviṣṇugṛhattu Iruntaperumāṉaṭikaḷpakkal yāṅkaḷ koṇṭu kaṭava poṉ Ūrkkaṟcemmai muppatiṉkaḻañcu Ippoṉ kaḻañciṉvāy nālu mañcāṭip palicaiyāka Irupatiṉ ka
ḻañcāl nāṟkaḻañcukkum Āṭṭāṇṭutoṟum cittirait tiruvoṇam peruviḻāvāka Eḻunāḷum nicati nūṟu viḷakkum patiṉāṟāḷ taṭṭaḻikoṭṭikaḷai yuṅ koṇṭu ceyvittu snapaṉa māṭṭuvittu tiruvamirtu Eḻunāḷuṅ kuṭuttu ceyvippomākavum niṉṟa pattup poṉṉāl Irukaḻañcukkum nicati Uri Eṇṇai Uṇṇāḻikaippuṟam Aṭṭuvomāṉom Emmūrc caṅ
karappāṭi koṇṭu polippuṭaittākac cevippomāṉom sabhaiyom Ipparicu sabhaiyāyun taṉiyāyuñ cellāmai kāttārai śraddhāman=tare dharmmāsaṉattu nicatam Irupattunālu kāṇan taṇṭappaṭuvomākavuṅ gaṅgaiIṭaik kumariIṭaic ceytār ceyta pāvam paṭavun tirunāraṇam piḻaitta taṇṭappaṭuvomāṉom catrvvetimaṅkalattu sabhaiyom Itu rakṣittā raṭi En talai melaṉa .