svasti śrī
veṅkaināṭuṅ kaṅkapāṭiyu ṉuḷampapāṭiyu n=taṭikaipāṭiyuṅ kuṭamalaināṭuṅ kollamuṅ kaliṅkamum Eṇṭicai pukaḻtara viḻama
ṇṭalamu n=tiṇṭiṟalveṉṟit taṇṭāṟ koṇṭa taṇṇeḻil vaḷarūḻi yellā yāṇṭu n=toḻutakai viḷaṅkum yāṇṭe ceḻiyarait tecu
koḷ śrīkovirājarājarājakesaripanmarāna śrīrājarājadevaṟku yāṇṭu
rom Eṅkaḷūrt tirukkaṟṟaḷimahādevaṟku c
tirunan=tāviḷak kiraṇṭiṉukku Ivviḷak kirabhogamāka I
pai viṟpataṟku kiḻpāṟkellai naṅ
Itaṉ vaṭakkiṟ karampaikkuṅ
ḻiviṉṟi patiṉaṟucāṇ kolāl viṟṟa kuḻi Āyirattu nāṉūṟ ṟorupattaiñcu Ikkuḻi
liyuṅ kuḻi tūrttu karampaṟuttu varampaṭṭit tiruttiṉa ceṟuvu veṇkāṭatevamayakkal Itukku
ṟ piṟin=ta paḷḷavākkāliṉiṉṟu Icce
tāka Icceṟuvum vāykkālum viṟṟu Itaṉukku nāṟṟukkālāka Iṟaiyili viṟṟa nilam puṟavitaikku kiḻpāṟkellai kiḻaippuṟavitaikku meṟkum teṉpāṟkellai vāykkālu
kku kiḻakkum melpāṟkellai Ivvāykkālukku kiḻakkum vaṭapāṟkellai mallaṉceruvūṉṟi nāṟṟukkāṟ kuṇṭilkaḷu
kuḻi
tom ciyamaṅkalat tūrom kaṭampaṉ veṇkāṭaṉukku Innilam Ūrome yamahādevaṟku vaitta tiruna
n=tāviḷak kiraṇṭukkum kaccippeṭṭu Ūrakattuniṉṟārnāḻiyo ṭokkum Uḻakkiṉāl nan=tāviḷak koṉṟukku nicatam Eṇṇai yuḻakkāka Ivviḷak kiraṇṭukkum nicatam Uriy Eṇṇai
candrādittaval Aśilālekai ceytukuṭuttom ciyamaṅkalat tūrom Itu rat=tittār śrīpādaM En=talai meliṉa svasti śrī nilamaḷavuko
Digital edition of SII 7.440 by