svasti . śrīman mahāmaṇḍaleśvaran bhāṣaikkut tappuvarāyara
kaṇṭan kaṇṭaṉāṭu koṇṭu koṇṭaṉāṭu kuṭātāṉ tuluk=kataḷavipāṭaṉ
pūrvvadakṣiṇapaścimaUt=taracatusamudrādhipati śrīvīrapradāpaṉ rāyarāya
cūṭāmaṇi ĪśvaranarasakuloTbhava śrīkṛṣṇadēvamahārāyar pṛthivīrājyaM
paṇṇiAruḷāniṉṟa śakābdaM 1450meṟ cellāniṉṟa virōdhisaM
vaTsarat=tu mēṣanāyaṟṟu pūrvvapakṣat=tu paurṇamāsyaiyum śukravāramum peṟ
ṟa viśākhanakṣatrat=tu nāḷ jayaṅkoṇṭacoḻamaṇṭalat=tu k=kaḷat=tūṟkoṭṭat=tu śrīmadhurāndhaka
caturvvēdimaṅkalat=tu teṉpāl taṉiyūr tiruvacciṟupākkam Uṭaiyārāṭci koṇṭaruḷiya mahādēva
ṟku Agastyagōtrat=tu bōdhāyaṉasūtrat=tu yajuśśākhādhyāpakarāna taḻuvakkuḻaintāmbhaṭṭar putran
Ubhaiyaprathāniyāṉa viranarasiṁharāyanāyakkar śrīkṛṣṇadēvamahārāyaṟku puṇṇiyamāka
Āṉaikunti kapilēśvaran sannadhiyile sōmagrahaṇapuṇyakālattile sahiraṇyōdaka
dhārāpūrvvaMāka nayiṉār Āṭcikoṇṭaruḷiya mahādēvaṟku sarvvamānyamāka joṭi
araimaṉaiyiṟkaṭutta muntuṭaippitt=tu sarvvamānnyaMĀkap paṇṇikkuṭuttom
Inda dēvasthānat=til kaṭṭāyam kāṇikkaiyum Inda mahādēvaTkke sarvvamānnyamā
kap paṇṇikuṭuttom Inda dharmmat=tukku Ahitam ṉiṉait=tavaṉ gaṅgādhīrattile brahma
hatti gōvahatti paṇṇiṉa dōṣattile pokak=kaṭaivaṉākavum svadat=tāT dvikuṇaM
puṇyaM paradat=tānupālanaM . paradattāpahārē casvadat=tanniṣphalaM bhavēt .
svadat=taM vā paraUt=taM vā yō garōgavasandharēharēt· vasundharām . ṣasṭirvvarṣasahasrāṉi viṣṭayāñjā
yatē krimiḥ. dēvabrāhmaṇavit=tāni nāśayan=ti haṟan=ti ca . tēṣāM pādarajō bhitvā śarmmaṇābhi
hitāya ca . dānapālanayōrmmadhyē dānāT śrēyōnupālanaM . dānāt svargamavāpnōti pā
lanāraccutaM padaM ..