svasti śrī
mātu
cūṭit tiṅkaḷveṇkuṭait ticaikkaḷuṟeṭṭun=taṅku tanikkūṭa n=tānenaviḷaṅkak karuṅkalippaṭṭiyai
c ceṅkol turappa porukati rāḻi puvi vaḷart tuṭanvara villava riraṭṭar minavar ceralar pallavar nu
taliyar pāttivar paṇiya Eṇṇaruṅ kaṟpakam maṇṇakam puṇan=tu cempon virasiṁhāsanattup puva
namuḻutuṭaiyāḷoṭum vīṟṟirun=taruḷiya kopparakesaripanmarāna tiripuvanaccakkaravattikaḷ śrīrājarā
jadevaṟku jayaṅkoṇṭacoḻamaṇṭalattuk kaḷattūrkkoṭṭattut taniyū
r śrīmaturān=takarvvetimaṅkalattut tiruvacciṟupākkattu Āḷuṭaiyanāyanār Āṭcikoṇṭā
ṟku ceṅkeṇikaḷil Irājanārāyaṇaccampu
ruvacciṟupākkattu pāṭikāvaluḷḷu
kut tiruman=tiraponakattukku Amutupaṭiyākak kuṭutten ceṅkeṇi rājanārāyaṇaccampuvarāyanen I
tu panmāheśvara rakṣai
Digital edition of SII 7.458 by