svasti śrī . pūmaruviya tirumātum puvimātum jayamātun nāmaruviya kalaimātum puka
ḻmātun nayantu pulka Arumaṟai vitineṟi yaṉaittun taḻaippa varumuṟai yurimai
yil maṇimuṭi cūṭit tiṅkaḷveṇkuṭait ticaikkaḷi ṟeṭṭun taṅku
taṉikkūṭan tāneṉa viḷaṅka karuṅkalip paṭṭikai ceṅkol turappa poru
ṅkatirāḻi puvivarattuṭanvaravillava riraṭṭar minavā ciṅkaḷar pallavar nutaliyar pārttivar
paṇiya Eṇṇaruṅ kaṟpiṟ maṇṇakam puṇarntu cempon vīrasiṁhāsanattup pu
vanamuḻutuṭaiyāḷoṭum vīṟṟiruntaruḷiya kopparakecaripanmarāna tiripuvanaccakkaravarttikaḷ
śrīrājarājatevarkku yāṇṭu 10 8Āvatu jayaṅkoṇṭacoḻamaṇṭalattuk kaḷattū
rkkoṭṭattut taniyūr śrīmaturān=takacaturvvetimaṅkalattut tenpiṭākai perumpeṟū rāḷu
ṭaiyār śrīkaraṇiśvaramuṭaiyārkku tirumunaippāṭi vaṭakaraināṭṭu vecālippāṭi Arumpākka
ttu Arumpākkiḻān kākkunāyakan periyānen Ittevaṟku vaitta cantiviḷakku Onṟukku nān
viṭṭa pacu nālu Ippacu nāluṅ kaikkoṇṭu cantirātittavarai celuttakkaṭavom Ikkoyilil
kāṇiyuṭaiya civappirāmaṇarom Itu panmāheśvara rakṣai .