svasti śrī . pukaḻmātu viḷaṅka jayamātu virumpa nilamakaḷ vaḷara malarmakaḷ puṇara U
rimaiyil ciṟan=ta maṇimuṭi cūṭi tikkaṉaittum cakkara naṭātti virasiṅhāsanattu puva
nimuḻutuṭaiyyāḷoṭum viṟṟirun=ta ruḷiya kopparakesaripanmarāṉa muUṭaiyār śrīkulottuṅkaco
ḻadevark=ku yāṇṭu 9Āvatu jayaṅkoṇṭacoḻamaṇṭalattu kaḷattūrkkoṭṭattu taṉiyūr śrīmaturān=ta
kacatuppetimaṅkalattu teṉpiṭākai perumpeṟūr śrīkaraṇiśvaramuṭaiyarkku Ikkoṭṭattu puṟaiyūrnāṭṭu ceyyū
r Irukkum paḷḷicatti Amaraṭi periyaraiyan Itdevark=ku vaitta tirunan=tāviḷak=ku Arai Araiviḷakkālum viṭ
ṭa pacup pattu Ippattu pacuvum kaikkoṇṭu Ittiruviḷakku Araiyum Erikkakkaṭavom ĀṉoĀm Ikkoyil
kāṇiyuṭaiya civabrāhmaṇa tamaṉ kaṇṭacivaṉ I
Ittiruviḷakku Erikkakkaṭavomāṉom Itu paṉmāheśvara rakṣai . caṇṭeśvavaraṉ Olai cākaram cū
ḻ vaiyyakattīr kaṇṭīccaraṉ karumamārāyka paṇṭey Aṟañceytāṉ ceytāṉ Aṟaṅkāttān pātam ti
ṟampāmaic ceṉnimeṟ koḷka .