śubhamastu . cēdibhūpē śakābdē carati kaliyugē ramyaraktākṣivarṣē vaiśākhē māsi pakṣē sakalaśaśadharē pañcamīrañjitē ca . vārē cāndrē ca puṣyē parimaLalaḷitānnāyakīnnāmapuryyāḥ . patmāM prātiṣṭhipadvai paramaguṇanidhīraṅgatātāryavaryyaḥ . 1 kāṃsyaaM pradipadaṇḍañca pañcapātraM manōramaM . pātravēdī ca taḷikādvayamasyāsanantathā . 2 nīrājanaghaṭam ghaṇṭhāM paṭikkaddhūpadīpikē . kumbhaM tāmramayañcāruM pādukā
pīṭhamēva ca . 3 sahasradhārāmapi tatsannidhau tatguṇārṇavaḥ . śrīraṅgatātāryyavaryyaḥ tadānīMmēvapūrvakam . 4 kaiṅkaryāṇyēvamādīni cakāra sa samṛddhayē . svasti śrī śakābdaM 1000 4 100 810 5 Itiṉmel cellāniṉṟa raktākṣi varṣattu ṛṣabhanāyaṟṟu pūrvvapakṣattu pañcamiyum Intuvāsaramum peṟṟa puṣyanakṣatrat=tu nāḷ śrīraṅgam tātācāryyar kaiṅkaryyamāka Iraṇṭu tūpapāt=tiram ceppukkuṭam maṇitipasahasratārai tiruvantikkāppukkuṭam
tirukkuttiviḷakkum tirunaṭamāḷikaiyum parimaḷavilliyārum cellarum Avar sannadhikku paṭikkam pañcapātram pātravēdi taḷikai
camappaṇai .