śubhamastu . mārttāṇḍe yāti kuMbhaṃ śaśini suragaṇaiḥ pīyamāne subhānau varṣe vāre ca saumye pratipadaparatithyā yute svātitāre . śrīmāñcśrīra gatātāryya guruvaro nāma Mmahā pra dāmodavallyai tirumalaiyaguruḥ kaṇṭhikāṃ karṇabhūṣāM .
svasti śrī . śakābdaM 1000 5 100 5 Itaṉmelc cellāṉṉiṉṟa subhānusaṃvaTssarattu minaṉāyattu Aparapakṣattu dvitiyaiyuM saumyavāsaramuM peṟṟa svātinakṣatrat=tu ṉāḷ tiruppernakarāṉ ṉācciyār parimaḷavilliyārukku śrīraṅkam tirumalai tiruveṅkaṭa
ttāttayyaṅkār tirumalaiyyaṅkār samarppit=ta tiruvābharaṇaṅkaḷukku vivaram kuntaḷa mut=tukkaṭṭit toṭu coṭu 1k=ku mut=tuk kallu Uḷpaṭa varākaṉiṭai paṇaviṭai 1 + 1/4ṅ koppuc coṭu 1k=ku Uḷpaṭa varākaṉiṭai 5paṇaviṭai 3 m varākaṉiṭai 3
Inta t=tiruvābharaṇaṅkaḷ ṉācciyārukku ṉām samarppit=tapaṭiyiṉāle Ācandrārkkam candrādityavaraiyum cātti Aruḷakkaṭavarākavum .