svasti śrī . matiraikoṇṭa kopparakecaripaṉmark=ku yāṇṭu 3 10Āvatu teṉkarai Iṭaiyāṟṟunāṭṭut tiruccaṭaimuṭi ma
hādevaṟku Iśrīkoyil Upāsakaṉ Omayiṉtaṉ Aṉaṉtacayanamituṇi Ākiya cuvaraṅkaṇattānukku Āka Ivaṉ marumakaṉ caiṟṟiyaṉ tāyanā
ṉa tīraṉ mācimakat tiruviḻāviṟt tiruvātirai nāḷ Emperumāḷ ĀṭiAruḷa ney muṉnāḻiyuṉ taiyir muṉṉāḻiyum pāl muṉnāḻiyum goma
yam muṉnāḻi gomūtra muṉnāḻiyum Āḷvār AmutucetuAruḷa paḻavarici kalane Irutūṇip patak=kum taiyiramitu mu
k=kuṟuṇiyum ney muṉnāḻiyum Eṇṇai nāḻiyum kaṟiyamutu 2 10 caṟkarai 10palam vāḻaippaḻam 4 10 Aṭai
kkāyamutu 7 10 citāri 10 palam cceṇpakam Eṇcāniḷattu Iṭṭa O
rilaicca ṭaikkum veḷk=kovaṉuk=kum Āka puṟak=kiḷiyūrnāṭṭu pāmpara sabhaiyā
riṭai vilaikoṇṭa nilam Oru mā 1/2 Orumāvināṟl vaṉta Iṟaiyum Eccoṟuñ ceṉṉirveṭṭiyu maṟṟum
Eppeṟpaṭṭatum IṟaiIli kāttuk=kuṭuppatākavum Itaṟṟiṟampiṟ paṉmā
e rare 5 poṉ taṇṭamiṭṭu maṟiyuṅ kuṭuppatākavum viṟṟukkuṭut
kaḷum Ittānattomum Ippaṭi celuttuvomāṉom Itu
ṉ caṉtrātittavaṟ vaittu tam māmaṉuk=kāka Itu rakṣittār śrīpā
meṉ ṟalai śvara rakṣai .