svasti śrī . pūmiyu n=tiruvu n=tāme puṇara vikkiramattāṟ cakkara naṭātti vīraciṅkācanattu puvanamuḻutuṭaiyāḷoṭum vīṟṟirun=taruḷina korājakecarivanmarāna Uṭaiyār śrīrājentracoḻatevark=ku yāṇṭu munṟāvatu puliyūrkoṭṭattuc curattunāṭṭuc coḻativākaraccaruppetimaṅkalattu tiruccuramuṭaiyār civabrāhmaṇan gotaman Udayadivākarapaṭṭanāna kaliyāṇacun=tarapaṭṭanum Ūraṉbhaṭṭanāna tek=kiṇāmūttipaṭṭanum Uḷḷiṭṭa civabrāhmaṇarom cempūrkkoṭṭattu cempūrnāṭṭu kalikuḷattuvāyuṭaiyān koyil maṇṇaikoṇṭacoḻapallavarayanpakkal nāṅkaḷ koṇṭa nel nūṟṟaimpatin kalattināl Āṇṭuvarai kalat=tuk=ku muk=kuṟuṇiyāka policaiyāl van=ta nellu muppat=teḻukalane tūṇippatakkuṅ koṇṭu Amāvāsiyum pūrnnamāsi
yum ṭṭamiyum Aṭṭamiyum tiruvātiraiyumāka māsam Añcu nāḷum ciṟukālaiccan=tiyile tiruccuramuṭaiyārk=ku pañcagavyam pāl muḻak=kum tayir Uriyum ney Uḻak=kum komuttiramuṅ komayamum koṇṭu Apiṣekam paṇṇuvittu tirumañcaṇañ ceyvittu t=tiruvārātanaiyum paṇṇuvik=kakaṭavomākavum tiruvamutu nānāḻi Ariciyuṅ kaṟiyamutu Iraṇṭum neyyamutu n=tayiramutum Aṭaikkāyamutuṅ koṇṭu Amutuceyvik=kakaṭavomākavum nittappaṭiyum man=tirapuṣpam cārttuvik=ka kaṭavomākavum Ippaṭi can=tirātittavarai muṭṭāmal celuttak=kaṭavomānom Ik=koyilil civabrāhmaṇarom Ivarkaḷ paṇik=ka Eḻutinen Ivvūr maddhyastan Anan=tan tūtuvanena Ivai En neḻuttu .