svasti śrī . Aṭaṟkaḷiṟṟāl Āhavamallaṉai muṭaṟkāṟṟil mutukiṭuvittu
maṟṟavaṉ jayaciṅkaṉoṭum varu taṇṭiṉai porutaṇṭiṉāl ve
ṟṟikoṇṭu veṇkuṭainiḻal viraciṅkātaṉattu viṟṟirun=taruḷiṉa kovirāja⌈
kecaripanmarāṉa Uṭaiyār śrīrājamahentratevark=ku yāṇṭu 3Āvatu vaṭakarai rā
jentracoḻavaḷanāṭṭu melkkālnāṭṭu brahmadeyam tiruppāti
rippuliyūrāṉa paranirupaparākkiramasaturvvetimaṅkalat tu⌈
ṭaiyār tirukkaṭaināḻaluṭaiyārk=ku tirunun=tāviḷak=ku Iraṇṭu Ivvira
ṇṭum cantrātittaval Eriya vaaitta paḷḷi rājentracoḻavaḷanāṭṭu melkkāṟnā
ṭṭut taniyur tiripuvaṉamahādeviśaturvetimaṅk=kalattu teṉpiṭākai vā
kūrnāṭu kaḷaiyur kuṭippaḷḷi ṉampāṉ ṉākamāṇikka Iḷavaraiyaṉ vaicca viḷa
k=ku yiraṇṭum Erik=kakaṭavatu Ikkoyil śivabrahmaṇarom bhāratvāji Eṭuttapāta Eccapa
ṭṭaṉum ciṅkaṉ cirāḷapaṭṭaṉum Eḻunūṟṟuvaṉ kālakālapaṭṭa
ṉum cirāḷan kāmakoṉpaṭṭaṉum caṭaṅkavi kumāraṭipaṭṭaṉum U
ḷḷiṭṭom Ittiruppaṭi kaṭan=tu Ittevarai tiruvārātaṉai paṇṇak
kaṭaṭava śivabrāhmaṇarom Erik=kakaṭavom Ittirunun=tāviḷakku I
raṇṭum Ivai Aḻiyāmai kāppāṉ śrīpaātam talaimeliṉa śrīpa
ṉmāheśvara rakṣai