svasti śrī . pūmiyu n=tiruvum tāme puṇara vikkiramattāl cakkara naṭātti virasiṁhāsanattu viṟṟirun=taruḷiya kopparakecaripanmarāṉa Uṭaiyār śrīrājentracoḻatevaṟku yāṇṭu Āvatu
ṟājentracoḻavaḷanāṭṭup pavittiramāṇikkavaḷanāṭṭut tiruppātirippuliyūrāna paranirupaparākkiramacaturvvetimaṅkalattil sabhaiyom In=ta sabhaik=kuc camain=tu Āṟān=ti kumaran viranārāyaṇan pirān=ta katevanum Ikkuṭi mātevan nampirā nampiyum Ikkuṭic cen=tan nārā
yaṇanum pārattuvāji cen=tan māṟanum Ik=kuṭit tiruve nārāyaṇanum rātitaran ponnāḻi tattapaṭṭaṉum rātitaran śrīkṛṣṇan mālarikecuvanum pārattuvāji nārāyaṇan Anan=ta nārāyaṇanum Uḷḷiṭṭa sabhaiyom vecālip piramateyatti lirukkum kuṭippaḷḷi
p perumāṉ Iraṇṭāyiravanāṉa se nāpati rājentra coḻa vecālipperaiyan Ākamuṭaiyāḷ cāttan pirattālikku nāṅkaḷ viṟṟukkuṭutta nilamāvatu Iraṇṭāyirappererikku vaṭakku cerik=ku mek=ku nan=tavānattiṟkku kiḻak=ku Eṟu
cevakan yoṭayatukku teṟk=ku kiḻak=ku meṟku mukkol vaḻi viṭṭu nilam Aṟumāvum Iraviśvaramuṭaiyār koyiluk=ku vaṭak=ku tevatāṉam Araikkāl nikki nilam Aṟumāvum Āka Innilam Iraṇṭaṟumāvum viṟ