svasti śrī
ṉarait t
ṭiyai veḷameṟṟi tiruviḻanta teṉṉavaṉuñ ceralarum vantiṟaiñci yariyaṇaiyin kiḻiruppa Avan muṭime laṭivaittu vīrakeraḷan veṉaikoṇṭu viral taṟittu vantiṟaiñca pāraṟiya vāḻvaruḷi parikalat
ricaṭṭamu milaṅku maṇikkalaṉu nalki Īḻattān muṭivāḻa vāḻat tāḷiṇai cūṭṭi cempon virasiṅhāsanattup puvaṉamuḻutuṭaiyāroṭum viṟṟiruntaruḷiya kopparakecaripaṟmarāṉa tiripuvaṉaccakkaravarttikaśrīkulot
tuṅkacoḻatevarkku yāṇṭu ṛṣabhanāyaṟṟu pūrvvapakṣattu ttriyodaśiyum canikkiḻamaiyum peṟṟa Attatti nāḷ naṭuvirājarājavaḷanāṭṭu vāṉavanmāteviyāṉa kulottuṅkacoḻapurattu pullāli vaṭaceriyuṭaiyān Āṭkoṇṭān taraṇiviccātira muventaveḷānu
m vaṭaceriyuṭaiyān veḷān periyānum vaṭaceriyuṭaiyān kaṇṇan terpoliyaniṉṟānum vaṭaceriyuṭaiyān veḷān cipātatūḷiyum vaṭaceriyuṭaiyān ti
muventaśveśvaratevarkku
ṟukku Innāyanār tirunāmattukkāṇiyāka nirvārttukkuṭutta nilamāvatu vāṉavan
Iraṇṭumāvum nālāñ catirattuṇṭattu nilam Eḻumāk kāṇiyum Āka nilam Oṉpatumāk kāṇiyum kuḷakkuṭi Āriyapurocaṉaṉ veḷān Irācanāṉa Arintavan muventaveḷān nirvārttukkuṭutta Ikkaṇṇāṟṟu muṉṟāñ catirattu meṟkaṭaiya nilam Eḻumā nikkik kiḻakkaṭaiya nilam Iraṇṭumā mukkā
ṇiyum Āka nilam panniraṇṭumāvum Ittevarkkut tirunāmattukkāṇiyāka nirvārttukkuṭuttom Ivvaṉaivom Ivarkaḷ veṇṭa Ippiramāṇa Icaivutiṭṭu Eḻutinen tiripuvaṉamāteviccaturvvetimaṅkalattup piṭākai mocukuḷattūrk karumāṇikkāḻvār koyil tiruvārātanam paṇṇum bhāradvāji Uṟap
pontanampi tiruveṅkaṭapaṭṭan Eḻuttu Ippaṭikku Ivai pullāli vaṭaceriyuṭai yān Āṭkoṇṭāṉāṉa taraṇiviccātira muventaveḷā ṉeḻuttu Ippaṭikku Ivai vaṭaceriyuṭaiyāṉ kaṇṇaṉ terpoliyaniṉṟāṉ kaimmāṭṭāṅkānamaikkum Eṉakkum Ivai kuḷakkuṭaiyān peṟṟān colaiy
ṭikku veḷiyuruṭaiyān periyaveḷān viranārāyaṇa muventaveḷānum vaṭaceriyuṭaiyān pakkan Āḷuṭaiyānum kaimmāṭṭāṅkānamaikkum
pullāli vaṭaceriyuṭaiyān
ṉamuṭaiyā ṉeḻuttu
Most of the letters
Digital edition of SII 7.797 by