svasti śrī .
pukaḻmātu vi
ḷaṅkac cayamā
tu virumpa ni
lamakaḷ nilava
malarmakaḷ pu
ṇara Urumaiyi
ṟ ciṟanta maṇi
muṭi cūṭi miṉa
var nilaikeṭa
villavar kulaitara
Eṉai maṉṉava
r Iriyaluṟ ṟiḻitarat
tikkaṉaittun taṉ ca
kkara naṭātti vijaiyaā
bhiṣekam paṇṇi vīra
siṅhāsaṉattu
Avaṉimuḻutuṭai
yāḷoṭum viṟṟirun
taruḷiya korājake
caripatarāna tribhuvanaśakkaravattikaḷ
śrīkulottuṅka
coḻadevarkku yā
ṇṭu muppattonpa
tāvatu kiṭaṅkilāṉa
rājentracoḻanallūr
t tiruttiṇṭiśvaramuṭai
ya mahādevarkku Ivvūrt tīyama
ṅkalamuṭaiyāṉ kaṇṭarāparaṇaṉ
kuṇacilaṉ makaḷ coḻamaṇṭalattut
teṉkaraināṭṭu
k koṟṟamaṅkalamu
ṭaiyāṉ veḷāṉ can
tiracekaraṉāṉa rājarā
ja viḻiñattaraaiyaṉukku
p pukka kuṇacilaṉ U
ṭaiyanaṅkai vait
ta tirunantāviḷakku
Oṉṟukku viṭṭa pacu mup
patu Ippacu muppatuṅ
kaikkoṇṭu Ittiru
nantāviḷakkuc canti
rātittavaṟ celuttakkaṭavo
māṉom Ikkoyil tiruvuṇ
ṇāḻikai sabhaiyom .