svasti śrī . pukaḻmātu viḷaṅka
jayamātu virumpa nilamakaḷ nila
va malarmakaḷ puṇara Urimaiyiṟ ci
ṟan=ta maṇimuṭi cūṭi miṉavar nilaikeṭa
villavar kulaitara Eṉai maṉṉa
var Iriyaluṟ ṟuḻitara tikkaṉaittu n=taṉ
cakkara naṭātti vijayaābhiṣekam pa
ṇṇi vīrasiṁhāsanattu Avaṉimu
ḻūtuṭaiyāḷoṭum vīṟṟirun=ta ruḷi ya ko
rājakecarivanmarāna śakravattikaḷ śrīku
lottuṅkacoḻatevaṟku yāṇṭu mup
patu Āvatu kiṭaṅkiṟ tiruviṟaiyā
ṉkoyil mahādevar koyilil tiruvu
ṇṇāḻikai sabhaiyom nāṅkaḷ I
tdevaṟku tirunan=tāviḷak kerikka ka
ṭavomāka vāṉavaricaṉ vākīcaṉpa k
kaṟ koṇṭu kaṭavomāṉa poṉ
ṉāl tirunan=tāviḷakku Araiyum
neyamirtu ceyvikkakaṭavo
ma Apaiyatāvaḷarpakkaṟ ko
ṇṭa pacu paṉṉiraṇṭinālsan=tiO
ṉṟukku neyyamirtuorucceviṭe
kālāka san=tisan=ti muṉṟukku ney
yamirtu mucceviṭey mukkālun ta
yiramutu ceyvikkakaṭavomāka meṟpaṭiyārkaḷ
pakkal kaikkoṇṭa pacu Āṟuṅ koṇṭu pakal O
ṉṟukku tayir Uriyāka santi munṟukku nāḻiuri tayi
ramutu ceyvikkakaṭavaomākavum Ippaṭi cantirā
tittavar celuttakkaṭavomāno m
yiṉāl tiruvu
ṇāḻikai
sabhai
yom I
n=ta taṉma
ñ ceyvi
ttārkaḷ ka
laiyūrkirāma
ttu Apai
yatāvaḷarka
ḷ śrīpanmā
heśvara ra
kṣai .