svasti śrī . pukaḻmātu viḷaṅka cayamātu virumpa nilamakaḷ vaḷara malarmakaḷ puṇara Urimaaiyiṟ ciṟanta maṇimuṭi cūṭi villavar kulai
tara minavar nilaikeṭa vikkalan ciṅkaṇan melkaṭal pāyt turatti tikkanaittilun tan cakkara nāṭātti virasiṁhāsanattup puvanamuḻutuṭai
yāḷoṭum viṟṟirun=taruḷiya korājakecarivanmarāna Uṭaiyār śrī kulottuṅkacoḻadevaṟku yāṇṭu 10Āvatu rājentra
coḻavaḷanāṭṭu tāmarnāṭṭu tirumunaippāṭip peṇṇaittenkarai kiḷiyūruṭaiya malaiyamān cūriyan cāvaṉacākayanā
na malaiyakulararācan Ivvūruṭaiya malaiyamān catiran malaiyanāna rājentra
coḻa malaiyamāṉaic cārtti milāṭākiya jananātavaḷanāṭṭuk kuṟuk
kaikkūṟṟattu tirukkovalūr tiruviraṭṭānamuṭaiya mahādevaṟku can
tirātittaval niṉṟeriya vaitta tirunantāviḷakku Eḻukku viṭṭa cāvā muvā pacu
ṭan kaikkoṇṭa pacu Irunūṟ ṟirupattunālum Ivai panmāheśvara rakṣai .